________________
श्रीउत्तरा
94%
%
हारकशीय ॥२१॥
-
--
उदकेन या शोधिः सा बाह्या, उक्तं च-दुविधा सोधी-दवसोधी भावसोधी य, दबसोधी मलिन वस्त्रादि पानीयेन शुद्धयतो,
ब्राक्षणभावसोधी तवसंजमादीहिं अविहकम्ममललित्तो जीवो सोधिज्जति, अदव्यसोधी भावसोधी, बाहिरियं जं तं जलेण बाहिर
प्रश्नो | सोधी मग्गह, 'ण तं सुदिटुं कुसला वयंति' न तं सुदिट्ठ कुसला वयंति, सु? दिट्ट सुदिट्ठ कुसला वयंति, कुसा दुविहा-दन्ब- मुन्युत्तरं च कुसा भावकुसा य, दन्वकुसा दमा, भावकुसा अदुप्पगारं कम्म, ते भावकुसे लूनंतीति कुसला, इतस्ते कुशला वदंति, इतश्च 'कसं च जूवं च ॥३९७.३७२॥ वृत्तं, कुसा-दन्भा, युवंति तेनात्मानः समुच्छ्रितेन यूपा, तृणेढि तृण्वंति वा तमिति तृणं, कत्थ| तीति काष्ठं, सोयं नाम पात्री, प्रात:-पूर्वाह्री अग्नि जुवंत इत्यर्थः, 'पाणाई भूयाई विहेडयंता' प्राणनं प्राणाः, जम्हा तिसु
कालेसु भवन्ति अतो भूतानि, बहेडनं विनाशनं, भुज्जोऽवि पुनः पुना, मन्दा मन्दबुद्धयः पकरिसेण करेइ, पातयंतीति वा | पाषं, कर्मेत्यर्थः, अथेत्यानन्तर्ये । ब्राह्मणा पप्रच्छु:-'कहंचरे भिक्खु०॥३९८-३७२।। वृत्तं,कथमिति केन प्रकारेण, भिक्षो इत्या
मन्त्रणं,'वयं जयामो वयमिति आत्मनिर्देशः,वयं जिन(त)वन्तः,सेसं कण्ठ्यं,सुनिराह-'छज्जीवकाए असमारभंता०॥३९९-३७२।। | वृत्तं, इंदियणोइंदिएहिं । 'सुसंवुडो पंचहिं संवरेहिं०॥४००-३७२।। वृत्तं, सुट्ठ संवुडे पंचहि संवरेहि-अहिंसादीहि'इहे'ति इह मानुष्यलोके जीवितं असंजमर्जीवितं 'अणवकंखमाणों' 'बोसकाए' विविधमुत्सृष्टो विशिष्टो विशेषेण वा उत्सृष्टः काय:शरीरं, शुचिः अनाश्रयः, अखण्डचरित्र इत्यर्थः, त्यक्तदेह इव त्यक्तदेहो २ नाम निष्प्रतिकर्मशरीर: 'महाजयं' जयतीति जयः, प्रधानो जयः महाजयः, जयंते यजंति वा तमिति यज्ञास यज्ञानां श्रेष्ठः,आह-'के तेजोई के वते जोइठाणा॥४.१.३७४।वृत्तं, ॥२१॥ संतप्यतेऽनेनेति तापयति वा तपः, जीवो जोतिष्ठाणं, ज्योतत इति ज्योतिं ज्योति स्थानं२, ज्योतिते ज्योति, [उत्तररूपमेतद् व्या-13
-
-