________________
श्रीउत्तरा ० चूर्णो १२ हरिकेशी
॥२०६॥
भवति तदा थलो [वा]तानां व्रीहिणां संपद्यतेति मन्दष्ष्टौ त्वधस्तनानां, यद्यपि भवतां विप्रबुद्धिरात्मनः तथापि थलभूते ममावि दीयतां, ननु द्वावपि हितौ भविष्यतः, यतः- 'आराहए पुण्णमिणं खु खित्तं' । 'खेत्ताणि अम्हे हं वितियाणि लोए० ' ॥३७१ ३६२ ।। वृत्तं पुत्रबद्धं कण्ठ्यम्, 'जे माहणा जाइविज्जोववेया' जननं जायते वा जातिः, वेद्यतेऽनेनेति वेदः, वेदउपवेता, बंधानुलोम्यात् विज्जोववेया, ताइं तु वित्ताई तानि तु ब्राह्मणसमानि, क्षीयत इति क्षेत्रं, सुट्ट पेसलाणि सुपसलाणि, शोभनं प्रीतिकरं वा, यक्ष उवाच - कोहो य माणो य० ॥३७२-३६३॥ वृत्तं पुचद्धं कण्ठ्यं, कोहमाणग्गहणेण चचारिवि कषाया घेप्पंति, यत्र ते क्रोधाद्याः अशुभा भावा भवंति ते ब्राह्मणजातीयेष्वपि 'ते माहणा जाइ विज्जाविहीणा, कथं होणो ?, जो हि अनार्याणि कर्माणि करोति तस्य किं जात्या वेदेन वा?, भवतश्च हिंसादिकर्म्मप्रवृत्ता एवं ताई तुम्भे खेत्ताई सुपावगाई- सुदु पावगाई । स्यादेतत्, ननु वेदवेदाङ्गधरा विप्राः पात्राणि भवति, उक्तं हि - 'सममत्राह्मणे दानं द्विगुणं ब्रह्मबन्धुषु । सहस्रगुणमाचार्ये, अनन्तं वेदपारगे ॥ १ ॥ " अत्रोच्यते 'तुविभत्थ भो ! भारहरा० ॥३७३-३६३॥ वृत्तं, भारं धारयंतीति भारधरा, गीयते गिरति गृणाति वा गिरा, तुब्भे केवलमेव गिराभारं घरेह अधीत्य वेदान्, येन हि वो वेदेषूक्तं - "नह वै सशरीरस्यावसतः प्रियाप्रिययोरपइतिरस्ति, असरीरं वा वसंतं प्रियाप्रियेण स्पृशती"ति एवमादीनां भवन्तः पठन्तोऽपि अर्थं न जाणंति, केवलमेव हिंसार्थं उपदिशन्ति, न च हिंसया शरीरित्वं निवर्त्यते, ये तु हिंसकाः ते तु ऊपरखलक्षेत्रतुल्याः, जे पुण 'उच्चावयाई मुणिणो चरन्ति' उच्चावयं नाम नानाप्रकारं, नानाविधानि तपांसि अहवा उच्चावयानि शोभनशीलानि, मनुते मन्यते वा मुनिः, 'ताई तु खेत्ताई सुपेसलाई' पुण्यनिष्पादनसमर्थानीत्यर्थः, ततस्तमध्यापकं ते छात्रा निर्मुखं दृष्ट्वोचुः - 'अज्झायाणं पडिकूल
यक्षोक्तिः
॥ २०६॥