SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सिद्धभेदाः श्रीउत्तरा० चूर्णौ णातते परिनिचुते। छत्तीस उत्तरज्झयणे,भवसिद्धिय सणिये॥१॥ति इति परिसमाप्तौ उपप्रदर्शने च,प्रादुःप्रकाशे,प्रकाशीकृत्य-प्रज्ञाप- यित्वा बुद्धः-अवगतार्थः ज्ञातका ज्ञातकुलसमुद्भवः वर्द्धमानस्वामी, ततः परिनिर्वाणं गतः, किं प्रज्ञपयित्वा', पत्रिंशदुत्तराध्ययजीवाजीवः । नानि भवसिद्धिकसंमतानि-भवसिद्धिकानामेव संमतानि, नाभवसिद्धिकानामिति, ब्रवीम्याचार्योपदेशात्, न स्वमनीषिकया, नयाः ॥२८३॥ पूर्ववत् ।। वाणिजकुलसंभूओ, कोडियगणिओ उ वयरसाहीती। गोवालियमहत्तरओ, विक्खाओ आसि लोगंमि ॥१॥ ससमयपरसमयावऊ ओयस्सी दित्तिमं सुगंभीरो। सीसगणसंपरिखुडो वक्वाणरतिप्पिओ आसी ॥२॥ | तेसिं सासेण इम, उत्तरायणाण चुण्णिखंडं तु । रइयं अणुग्गहत्थं, सीसाणं मंदबुद्धीणं ॥३॥ जं एत्थं उस्सुत्तं, अयाणमाणेण विरतितं होज्जा । तं अणुओगधरा मे, अणुचिंतेउं समारेंतु ॥४॥ षट्त्रिंशोचराध्ययनचूर्णी समाप्ता, ग्रन्थानं ।। ५८५० ॥ उत्तराध्ययनचूर्णिः संमत्ता ॥ ॥२८३॥ ---
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy