________________
AR
चूर्णी
श्रीउत्तरासोऽणुगमा दुविकप्पो ओ णिज्जुत्तिसुत्ताणं ॥४॥ णिज्जुत्तिणुगमो तिविहो, तं०-णिक्खेवाणिज्जुत्तिअणुगमो उवोग्यात-सूत्रानुगमः
निज्जुत्तिअणुगमो सुत्तफासियणिज्जुतिअणुगमो, तत्थवि णिक्खेवनिज्जुत्ति अणुगया जा एसा उत्तरज्झया क्खेवादि|४ १ विनया- अभिहिया, उवोग्घायणिज्जुत्तीअणुगमो 'उद्देसे णिसे य णिग्गमे खेत्त काल पुरिसे य । कारण पच्चय लक्खण णए समोध्ययने
तारणाऽणुमति ॥१॥ किं कतिविहं कस्स कहिं केसु कई केचिरं हवइ कालं । कति संतरमविरहितं, भवागरिसफासण ॥१३॥
SIणिरुत्ती ॥ २॥ एताणि दाराणि जहा सामाइए ॥ संपति सुत्तप्फासियणिज्जुत्ती जं सुतस्स वक्खाणं । तीसेऽवसरो। #सा पूण पत्ताविण भण्णए इहई ॥१॥ किं? जेणासति सुत्ते कस्स तई तं जता कमा (सु)। एत्तो सुचाणुगमो वोच्छिति
होहि तसि तया भागो ॥ २॥ अत्थाणमिदं तीसे जदि तो सा कीस भन्नए इहई ? । इह सा भएणति णिज्जुत्तिमित्तसामMणतो नवरं ॥३॥' अतोऽनेनैव सम्बन्धेनेदानी नियुक्तिअनुगमनानन्तरं सूत्रानुगमः, सूत्रस्यानुगमः २ सूत्रानुसरणमित्यर्थः, किं ?,
न्यूनाधिकविपर्यस्तादीदोषदुष्टमाहोश्विनिर्दोषमिति !, निर्दोषस्य च व्याख्यानं प्रारप्स्यते, शेषस्य चापनीतदोषस्येत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं,-' अक्खीलयं अमिलियं अविच्चामेलियं पडिपुत्रं पडिपुण्णजोगं कंटोदुविप्पमुकं, न क्खलियमुप्पलाकुलभूमिलांगुलवत्, न च मिलितमसमानधान्यसंकरवत् , अविपर्यस्तपदवाक्यग्रन्थमथवा न संसक्तपदवाक्यं, विच्छेद-1 विपर्यस्तमिति, इह च व्याविद्धविपर्यस्तपदवाक्यग्रंथयोरयं विशेषः- वर्णन एव व्याविद्धं, पदं वाक्यं ग्रन्थतो विपर्यस्तमिति,
केचित्तु व्याविद्ध वर्णपदवाक्यं ग्रन्थतो मन्यते, संसक्तपदवाक्यं विच्छेदविपर्यस्तमिति, न च व्यत्यानेडितमनेकशास्त्रग्रन्थसक-४॥ १३ ॥ लाराद् अस्थानच्छिन्नग्रन्थनाद्वा पायसभेरीवत् 'प्राप्तराज्यस्य रामस्य राक्षसाणा' मित्यादिवद्वाध्यतिपूर्णमर्थतो ग्रन्थतच, तत्र
%-
ॐ
ॐARE