________________
श्रीउत्तरा चूर्णौ
१ विनया
ध्ययने
॥ १४ ॥
6
ग्रंथतो मात्रादिभिर्यन्न प्रतिनियतमानं छन्दसा वा, अर्थतो न साकाङ्क्षमध्यायकस्वतंत्र वा प्रतिपूर्णघोषमुदात्तादिभिरविकलघोषमिति, 'कंडोहविप्पमुक' मिति स्पष्टमाह, नाव्यक्तं बालमूकभाषितवत् । एवंगुणसम्पन्नं सूत्रमुच्चारणीयं ततो तत्थ | णज्जिहिति ससमयपदं वा परसमयपदं वा बंधपदं वा मोक्खपदं वा विणयपदं वा, तो तंमि उच्चारित समाण केसिंचि भगवंताणं केह अत्थाधिगारा अहिगया भवंति, केई अणगहिया, तेसिं अणगहियाणमत्थाणं अभिगमणट्टयाए पदं वन्नइस्लामि इमेण विहिणा'संहिता य पदं चिव, पयत्थो पयविग्गहो । चालणा य पसिद्धी य, छन्विहं विद्धि लक्खणं ॥ १ ॥ तत्थ संहितपदुच्चारणं संहिता, परः सन्निकर्षः संहिते' ति वचनात् पदं नामिकादि पंचविहं तत्राश्व इति नामिकं खल्विति नैपातिकं, परीत्योपसर्गिक, धावतीत्याख्यातिकं, संयत इति मिश्र, पदार्थचतुर्विधः कारकादिविषयः, पचतीति पाचकः समासविषयः राज्ञः पुरुषो राजपुरुषः, तद्वितविषयो वसुदेवस्यापत्यं वासुदेवः, निरुक्तविषयो भ्रमति व रौति चेति भ्रमरः, अथवा त्रिविधः पदार्थः- क्रियाकारकभेदतः पर्यायवचनतो भूतार्थाभिधानत इति, तत्र क्रियाकारकभेदतो ' घट चेष्टायां घटतेऽसाविति घट इत्यादि पर्यायवचनतो घटः कुम्भः इत्यादि, भृतार्थाभिधानतो योऽसावूर्ध्वकुण्डलोष्ठाय तसूत्रग्रीवादिरूप इत्यादि । ' पायं पदविच्छेदो समासविसयो तयत्थनियमत्थं । पदविग्गहोति भण्णइ सो सुद्धपदे ण संभवति ॥ १ ॥ इह प्रायेण यः समासविषयः पदयोः पदानां वा छेदो अनेकार्थसंभवे इष्टार्थनियमनाय क्रियते स पदविग्रहः, यथा राज्ञः पुरुषो राजपुरुषः, श्वेताः पटाश्रेति श्वेतपटाः इत्यादि, सुत्तगतमत्थविसयं च दूसणं चालणं मतं तस्स । सद्दत्यण्णायातो परिहारो पञ्चवत्थाणं ॥ १ ॥ इह यत्सूत्रविषयमर्थविषयं वा दूषणमारभ्यते शिष्यचोदकाभ्यां तच्चालनं विचारो वेत्यर्थः,
1
तस्य शब्दार्थन्यायतो
व्याख्याप्रकाराः
॥ १४ ॥