________________
संयोग
श्रीउत्तरा०12नयमतविशेषाच्च परिहारः प्रत्यवस्थान, क्षितप्रसिद्धिरित्यर्थः। 'एवमनुसुतमत्थं नयन(सद्दनय)मतावतारपरिसुद्धं । भासेज विनयप्राचूणों निरवसेसं पुरिसं च पडुच्च जं जोग्गं ॥ १॥ होति कयत्थो वोत्तुं सपयच्छेयं सुयं सुताणुगमा । सुत्तालावगनासो नामादिण्णास
दुष्करण १विनयाविनियोगं ॥२॥ इह सूत्रतत्पदच्छेदाभिधानात्सूत्रानुगमः कृती जायते, अवसितप्रयोजन इत्यर्थः, सूत्रालापकन्यासोऽपि नामा
प्रतिज्ञा ध्ययने दिन्यासविनियोगमात्र, 'सुतप्फासियनिज्जुत्तिनियोगो सेसयो पयत्थाई । पायं सोचिय णेगमणयादिमयगोयरो होई ॥१॥-12
निक्षेपाः ॥१५॥ तिसूत्रस्पर्शकनियुक्ति विनियोग इत्यर्थः, शेषः- पदार्थविग्रहविचारप्रत्यवस्थानभेदः सूत्रार्थानुगमनस्वाभाव्यात्, स एव हि संयुक्त
प्रायो नैगमादिनयमतविषयः, प्रायोऽभिधानात्पदविधानन्यासोऽपीति, पादं पदविच्छेदो सुत्तप्फासंच संहिता जेण । कस्सइ इहत्थ- संयोगः कारयकालादिगती ततो चेव ॥ १ ॥ प्रायः पदविच्छेदोऽपि क्वचित् सूत्रस्पर्शान्तर्भाव्येव, यतः क्वचित् पदविच्छेदादेवार्थः कालकारकादयो गम्यन्त इति, एयमणुयोगद्वारपजोयणं भणियं, हेट्ठा दारगाहा । एवं णिक्खितंति। एत्थ य सुत्तायुगमो सुत्ता| लावयकओ य णिक्खेवो। सुत्तप्फासियनिज्जुत्ती णया य पइसोचमायोज्जा ॥१॥ सुत्ताणुगमे सुत्तं उच्चारेयव्यंति, तर चिमं सुचं-संजोगा विप्पमुकस्स, अणगारस्स भिक्खुणो । विणयं पायो करिस्सामि, आणुपुष्वि तुणह मे ॥१॥ ( १८५०) 'संजोगे निक्खेवो' गाहा । ( ३०-२१) संयुज्जत इति संयोगः, येन का संयुज्जते स संयोगः, सो संयोगो छविहो-णामसंजोगो ठवणासंजोगो दव्वसंजोगो खेत्तसंजोगो कालसजोगो भावसंजोगो, नामठवणानो गयाओ, द्रव्यसंयोगो द्रव्ययोर्द्रयाणां वा संयोगो द्रव्यसंयोगः, सो दुविहो- संजुत्तगदव्यसंजोगो इतरेतरदव्वसंयोगो य, तत्थ गाहा 'संजुत्तगसंजोगो' गाहा ( ३१-२३) तत्थ संजुत्तदव्वसंजोगो णाम जो पुच्वंसजुत्त एव अण्णेण दवेण सह संयुज्जते, सो तिविधो
RSSCR
सर