SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ संयोग श्रीउत्तरा०12नयमतविशेषाच्च परिहारः प्रत्यवस्थान, क्षितप्रसिद्धिरित्यर्थः। 'एवमनुसुतमत्थं नयन(सद्दनय)मतावतारपरिसुद्धं । भासेज विनयप्राचूणों निरवसेसं पुरिसं च पडुच्च जं जोग्गं ॥ १॥ होति कयत्थो वोत्तुं सपयच्छेयं सुयं सुताणुगमा । सुत्तालावगनासो नामादिण्णास दुष्करण १विनयाविनियोगं ॥२॥ इह सूत्रतत्पदच्छेदाभिधानात्सूत्रानुगमः कृती जायते, अवसितप्रयोजन इत्यर्थः, सूत्रालापकन्यासोऽपि नामा प्रतिज्ञा ध्ययने दिन्यासविनियोगमात्र, 'सुतप्फासियनिज्जुत्तिनियोगो सेसयो पयत्थाई । पायं सोचिय णेगमणयादिमयगोयरो होई ॥१॥-12 निक्षेपाः ॥१५॥ तिसूत्रस्पर्शकनियुक्ति विनियोग इत्यर्थः, शेषः- पदार्थविग्रहविचारप्रत्यवस्थानभेदः सूत्रार्थानुगमनस्वाभाव्यात्, स एव हि संयुक्त प्रायो नैगमादिनयमतविषयः, प्रायोऽभिधानात्पदविधानन्यासोऽपीति, पादं पदविच्छेदो सुत्तप्फासंच संहिता जेण । कस्सइ इहत्थ- संयोगः कारयकालादिगती ततो चेव ॥ १ ॥ प्रायः पदविच्छेदोऽपि क्वचित् सूत्रस्पर्शान्तर्भाव्येव, यतः क्वचित् पदविच्छेदादेवार्थः कालकारकादयो गम्यन्त इति, एयमणुयोगद्वारपजोयणं भणियं, हेट्ठा दारगाहा । एवं णिक्खितंति। एत्थ य सुत्तायुगमो सुत्ता| लावयकओ य णिक्खेवो। सुत्तप्फासियनिज्जुत्ती णया य पइसोचमायोज्जा ॥१॥ सुत्ताणुगमे सुत्तं उच्चारेयव्यंति, तर चिमं सुचं-संजोगा विप्पमुकस्स, अणगारस्स भिक्खुणो । विणयं पायो करिस्सामि, आणुपुष्वि तुणह मे ॥१॥ ( १८५०) 'संजोगे निक्खेवो' गाहा । ( ३०-२१) संयुज्जत इति संयोगः, येन का संयुज्जते स संयोगः, सो संयोगो छविहो-णामसंजोगो ठवणासंजोगो दव्वसंजोगो खेत्तसंजोगो कालसजोगो भावसंजोगो, नामठवणानो गयाओ, द्रव्यसंयोगो द्रव्ययोर्द्रयाणां वा संयोगो द्रव्यसंयोगः, सो दुविहो- संजुत्तगदव्यसंजोगो इतरेतरदव्वसंयोगो य, तत्थ गाहा 'संजुत्तगसंजोगो' गाहा ( ३१-२३) तत्थ संजुत्तदव्वसंजोगो णाम जो पुच्वंसजुत्त एव अण्णेण दवेण सह संयुज्जते, सो तिविधो RSSCR सर
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy