________________
%-55
श्रीउत्तरासचित्तसंजुत्तदव्वसंजोगो अचित्तसंजुत्तदव्वसंजोगो मीससंजुत्तदव्यसंजोगो, तत्थवि सचिनसंजुत्तदव्वसंजोगो णाम जहा। इतरेतर चूणौं रुक्खो पुव्वं मूलहिं पुढविसंबद्धेहिं उत्तरकालं कंदेण सह युज्जते, एवं जावात्ति ताव नेयं, एत्थ गाहा 'मूले कंदे' गाहा (३२-२३)
संयोगः १विनया
2 सचित्तसंजुत्तदव्यसंजोगे इमे गाहा-'एगरस एगवणे' गाहा ( ३३-२६ ) जहा परमाणुपोग्गले एगवणे एगगंधे एगरसे ध्ययने
दुफासे, स तु जता कालगत्तं पडिचइऊणं नीलगतेण परिणमति तदा गंधादीहिं संजुचे एव लीण(णील)गतेणं संजुत्तेणं, एवं लोहित॥१६॥ & हालिहसुकिल्लत्ततोवि, णीलगो वा जया नीलगतं परिच्चइऊण कालगत्तेण परिणमति तदा गंधादीहिं संजुत्ते एव लीण(नीलगत्तण
संजुत्तेणं, एवं लोहितहालिद्दसुकिल्लत्ततोऽकि, एवं संजोगा वीसं भाणितच्या, गंधतोऽवि, जता सुब्मिगंधं परिच्चइऊणं दुरभिगंधत्तेण ४ परिणमति तदा वनरसफाससंजुत्त एव दुन्मिगंधत्तेण जुज्जते, एवं दुभिगंधोऽवि, रसो जहा वण्णो, फासे दुसु, जता सीत
फासो उसिणफासं परिणमति तदा वण्णगंधरसफासणिद्धलुक्खाण फासाण एगतरेण संजुत्त एव उसिणं संयुज्जते, उसिणफासोऽविर सीतं फासं परिणमति, णिद्धोऽवि रुक्खफासं, रुक्खोऽवि निद्धमासं, अवा एगगुणकालगो होत्तिऊणं उत्तरकालं दुगुणं कालगो
भवति तदा कालगवणेण संजुत्त एव, पुणरवि तेण वा अधिकतरेण संयुज्जते, एवं णेयो जाव अर्णतगुणकालगोत्ति, अवसेसेसु जय वण्णगंधरसफासेसु भाणितव्वं जाव अणंतगुणलुक्खोत्ति, एवं दुपदेसिगादिसुचि बिभासा, अचित्तसंजुत्तदश्वसंजोगो गतो॥
इदाणि मीससंजुत्तदन्वसंजोगो,स च जीवकर्मणोः, तयोः स्थानादिसंयोगे सति यदुपचीयते स मिश्रसंयुक्तसंयोगो मवति, 'जह धातू कणगादी' गाहा (३४-२५) यथा धातवः सवर्णादी स्वेन स्वेन भावेन परस्परसंयोगेन संयुक्ता भवंति,अथवैतेषां क्रमेण पृथग्भायो । भवति. अन्यत किई अन्यच्च सुवर्ण, एवं गृहाण जीवस्यापि संततिकर्मणानादिसंयुक्तसंयोगो भवति, स च यदा निरुद्धयोगा
%ERE