________________
बक्तव्याधिकार निक्षेपाः
॥१२॥
श्रीउत्तरामा
अर्थतोऽनन्तपोयत्वादनन्तपरिमाणं, तेण अनंता पज्जवा संखेज्जा अक्खरा संखज्जा संघाता संखेज्जा पदा संखेज्जा पादा चूर्णी हा १ विनया
| संखेज्जा सिलोगा एगा णिज्जुत्ती संखेज्जा अणुयोगहारा एगे अज्झयणे, वत्सम्बया तिविधा-ससमयवत्तव्वया परसमयवत्तध्ययने
ब्बया ससमयपरसमयवत्तव्वया, तत्र समयः सिद्धान्तः वक्तव्यता-पदार्थविचारः, तत्र स्वसिद्धान्तवक्तव्यतानियमितमिदमध्ययनं, याऽपिहि कचिदध्ययने परसिद्धान्तोभयवक्तव्यता वाऽनुश्रयते सापि हि यता सम्यग्दृष्टस्तत्त्वदर्शनपरिग्रहात स्वसमयवक्तव्यतेवेत्यत: सर्वाध्ययनानि स्वसमयवक्तव्यतानियतानि-मिच्छत्तममहमयं सम्म जे च तदुवगाराम ।। वकृति परसिद्धान्तो तो तस्स ततो ससिद्धान्तो ॥१॥ अथ अर्थाधिकारो, सो विणएणं,-अधुणा समोचतारो जेण समो
तारियं पइद्दारं । विणयसुयं सोऽणुगतो लाघवओ ण उ पुणो वच्चो ॥१॥ उवक्कमो गतो,' भण्णति घेप्पति य मुहं णिक्खेव&ा पदाणुसारतो सत्थं । ओहो णामं सुत्तं णिक्खेत्तव्वं ततो तस्स ॥१॥ ओहो जं सामण्णं सुत्तभिहाणं चउब्विहं तं च । अज्झायण
अझीणं आयो झवणा य पत्तेयं ॥ १॥णामादि चउम्भयं वणेऊणं सुयाणुसारेणं । विणयसुअं आयोज्जा चउसुंपि कमेण भावेK ॥३॥ ओहणिप्फण्णो गतो। णामणिप्फण्णे णिक्खेवे विणयसुयंति विणओ सुत्तं च दुपयं णाम, एत्थ णिज्जुतिगाहा 'विणयो पुवुद्दिडो गाहा(२९-१५) विणओ चउब्विहो नामाइ जहा विणयसमाहीए तहेव भाणियन्यो, सुपि पूर्ववत् ,गतो णामादिआणिफण्णो, इदाणिं सुत्तालावगनिप्फण्णो 'जो सुत्तपदण्णासो सो सुत्तालावगाण निक्खेवो । इह पत्तलक्खणो सो णिक्खिप्पति ण हैपुण किं कज्ज॥१॥सुतं चैव न पावह इह सुत्तालावयाण कोऽवसरो। सुत्ताणुगमे काहिति तन्नासं लाघवनिमित्॥२॥अह यति पचोऽ
वि ततो ण णस्सए कीस भन्नए इहई। दाइआइ सो निक्खेवमेत्तसामनओ नवरंशा संपदिमोहाईणं सणिक्खिचाणमणुगमो को ।।
मा॥१२॥