SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ बक्तव्याधिकार निक्षेपाः ॥१२॥ श्रीउत्तरामा अर्थतोऽनन्तपोयत्वादनन्तपरिमाणं, तेण अनंता पज्जवा संखेज्जा अक्खरा संखज्जा संघाता संखेज्जा पदा संखेज्जा पादा चूर्णी हा १ विनया | संखेज्जा सिलोगा एगा णिज्जुत्ती संखेज्जा अणुयोगहारा एगे अज्झयणे, वत्सम्बया तिविधा-ससमयवत्तव्वया परसमयवत्तध्ययने ब्बया ससमयपरसमयवत्तव्वया, तत्र समयः सिद्धान्तः वक्तव्यता-पदार्थविचारः, तत्र स्वसिद्धान्तवक्तव्यतानियमितमिदमध्ययनं, याऽपिहि कचिदध्ययने परसिद्धान्तोभयवक्तव्यता वाऽनुश्रयते सापि हि यता सम्यग्दृष्टस्तत्त्वदर्शनपरिग्रहात स्वसमयवक्तव्यतेवेत्यत: सर्वाध्ययनानि स्वसमयवक्तव्यतानियतानि-मिच्छत्तममहमयं सम्म जे च तदुवगाराम ।। वकृति परसिद्धान्तो तो तस्स ततो ससिद्धान्तो ॥१॥ अथ अर्थाधिकारो, सो विणएणं,-अधुणा समोचतारो जेण समो तारियं पइद्दारं । विणयसुयं सोऽणुगतो लाघवओ ण उ पुणो वच्चो ॥१॥ उवक्कमो गतो,' भण्णति घेप्पति य मुहं णिक्खेव&ा पदाणुसारतो सत्थं । ओहो णामं सुत्तं णिक्खेत्तव्वं ततो तस्स ॥१॥ ओहो जं सामण्णं सुत्तभिहाणं चउब्विहं तं च । अज्झायण अझीणं आयो झवणा य पत्तेयं ॥ १॥णामादि चउम्भयं वणेऊणं सुयाणुसारेणं । विणयसुअं आयोज्जा चउसुंपि कमेण भावेK ॥३॥ ओहणिप्फण्णो गतो। णामणिप्फण्णे णिक्खेवे विणयसुयंति विणओ सुत्तं च दुपयं णाम, एत्थ णिज्जुतिगाहा 'विणयो पुवुद्दिडो गाहा(२९-१५) विणओ चउब्विहो नामाइ जहा विणयसमाहीए तहेव भाणियन्यो, सुपि पूर्ववत् ,गतो णामादिआणिफण्णो, इदाणिं सुत्तालावगनिप्फण्णो 'जो सुत्तपदण्णासो सो सुत्तालावगाण निक्खेवो । इह पत्तलक्खणो सो णिक्खिप्पति ण हैपुण किं कज्ज॥१॥सुतं चैव न पावह इह सुत्तालावयाण कोऽवसरो। सुत्ताणुगमे काहिति तन्नासं लाघवनिमित्॥२॥अह यति पचोऽ वि ततो ण णस्सए कीस भन्नए इहई। दाइआइ सो निक्खेवमेत्तसामनओ नवरंशा संपदिमोहाईणं सणिक्खिचाणमणुगमो को ।। मा॥१२॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy