________________
प्रमाणावतारः
१ विनया
श्रीउत्तरातत्थ छविहे णामे भावो छविहो वणिज्जति, तत्र क्षायोपशमिक एव श्रुतावतारो नान्यत्र, श्रुतज्ञानावरणक्षयोपशमजत्वात् चूर्णी श्रुतस्य, प्रमाण दव्यादि चउम्विहं, प्रमीयतेऽनेनेति प्रमाणं, तत्थ भावप्पमाणे समोयरति, भावगुणप्पमाणं च तिविह-गुणप्प
माणं णयप्पमाणं संखप्पमाणं, गुणप्पमाणं दुविहं-जीवगुणप्पमाणं अजीवगुणप्पमाणं च, ततो जीवाऽन्यत्वाद्विनयसूत्रस्य ध्ययने
जीवगुणप्पमाणे समोतरति, तं तिविहं-णाणगुणप्पमाणं दसणगुणप्पमाणं चरित्तगुणप्पमाणं, तत्र बोधनात्मकत्वाद्विनय॥११॥ | सूत्रस्य णाणगुणप्पमाणे समोतरति, णाणगुणप्पमाणं चउबिह, तं०-पच्चक्खं अणुमाणं उर्वमं आगम इति, तत्थ विणयसुयस्स
प्रायशः परोपदेशकत्वादागमप्रमाणेचतारो, आगमो दुविहो-लोइओ लोउत्तरिओ य, लोउत्तरे समोयरति, लोउत्तरो दिविहो| सुत्तं अत्थो तदुमयंति, तिसुवि समोयरति, सो तिविहो-सुत्तागमो अणंतरागमो परंपरागमो (तत्थ मुत्तो थेराणं अचागमो अत्थओ अणंतरागमो, थेरसिस्साणं सुत्तओ अणंतरागमो अत्थो परंपरागमो, तेण परं सुत्तओवि अत्थओऽवि) नो अत्तागमो नो अणंतरागमो, परंपरागमो, गतं गुणप्पमाणं । मूढणयियं कालियं सुतंति नाधुना नयप्रमाणावतारः, ' आसि पुरा सो णियते अणुयोगाणमपुहुत्तभावंमि । संपति पत्थि पुहुत्ते होज्ज व पुरिसं समासज्जा ॥ १॥ संखप्पमाणं अट्टविहं-णाम| संखा ठक्णसंखा दव० उवम्म परिमाण. जाणणासंखा गणणा० भावसं०, तत्थ परिमाणसंखाए अवतरति, सा दुविहा| कालियसुत्तपरिमाणसंखा य दिट्ठिवायसुतपरिमाणसंखा य, तत्थ कालियसुत्तपरिमाणसंखाए समोतरति, कालियसुत
परिमाणसंखा अणेगविहा पज्जवसंखा अक्खरसंखा संघातसंखा पदसंखा पायसंखा गाहा. सिलोग० वेढग निज्जुत्ति० अणु& ओगद्वार० उद्देश० अज्झयण सुयक्खंध० अंगसंखा वेति, तत्थ विणयसुतं सूत्रतः परित्तपरिमाणी, परिमितपरिमाणमित्यर्थः,
ॐ-
॥११॥
न