________________
श्रीउत्तरा चूर्णो ८ कापि
लीया.
॥१७६॥
'उववज्जति आसुरे काए' ति रौद्रेषु तिर्यग्योनिकेषु उववज्जंति, 'तत्तोऽवि उवहित्ता' ॥२२२- २९६ ॥ वृत्तं ततः असुरकायातो उचट्टित्ता, संसरतीति संसारः, बहुंति चउरासीतियोनिलक्षभेदः पुनः पुनः, अणुपरिंति परियडंति, बहुकम्मलेवलित्ताणं 'बहु'ति अट्ठविधमवि कम्मं अणेगभेदं, अथवा 'बहुं'ति दीहकालद्वितीयं कर्ममेव लेपः अतस्तेन कर्म्मलेपेन, लिप्तानां बुद्धयते स्म बोधः सुष्ठु दुर्लभः सुदुर्लभः 'तेसिंति' असुरकायानिवद्भाणी, यदुक्तं सुचिरकालं संसारं ममिस्संति, स्याल्लक्षणादीनि किमर्थं प्रयुज्यते ?, लोभार्थे, न लोभस्यान्तोऽस्ति, कथं १ - कसिपि जो इमं लोयं ॥ २२३-२९७॥वृत्तं कसिणं कृत्स्नं प्रतिपूर्ण, अपि पादार्थे, 'यो' य इति अनिर्दिष्टस्य निर्देशः, यः कश्चित् 'इम' मिति प्रत्यक्षं, लोक्यत इति लोकः विविधः ऊर्ध्वलोकादि, प्रतिपूर्ण नाम पूरयित्वा 'एकस्येति अन्यतमस्यासंयतस्य 'तिणावि से ण (सं) तुस्से 'इति दुप्पूरए इमे आया' इति उपप्रदर्शने, दुःखं पूर्यत इति दुष्पूरए, 'इसे' इति असंयतात्मानः स्यात् कथं लोकेनापि रत्नपूर्णेन न तुष्येत् उच्यते 'जहा लाभी' ॥२२४-२९७॥ वृत्तं अत्र दृष्टान्तः, इदमेव ममेव हि 'दोमासक कज्जं' कण्ठ्यः स्याद वमित्वा मुनिः किमाकान्ते, ननु स्त्रीचिपार्थं, उक्तच- "कामञ्च वित्तं च वपुः स्त्रियश्च०, तस्यैता मनुष्यराक्षस्यो, पिशितैरिव राक्षसः न शक्यन्ते वसुभिस्तो पयितुं इत्यतस्तासु नो रक्सी० ॥२२५-२९७॥ वृत्तं 'नो' इति प्रतिषेधे, राक्षसीभिस्तुल्या राक्षसूयो, न गृध्येत, न लुभ्येत इत्यर्थः, गच्छतीति गंडं, गंड नाम स्तन वक्षःसु गंडानि यासी ता भवति गंडवक्षसः, अनेकानि चित्तानि यासां तेन भवन्त्यनेकचित्ताः कुर्वन्ति तावत् प्रथमं प्रियाणि, यावन जानन्ति नरं प्रसक्तं । ज्ञात्वा च तन्मन्मथपाशबद्धं, प्रस्तामिषं मीनमिवोद्धरति ॥ १॥ अथवा अन्नं भणति पुरतो अन्नं पासेण वज्जमाणीओ | अन्नं च तासि हियए न जं खमं तं करेंति महिलाओ || १|| 'जाओ पुरिसे पलोभित्ताणं' जाओति अनिर्दिष्टस्य
लोभस्यानन्त्यं
॥१७६॥