________________
श्रीउत्तरा० णाम चेव हुयवहरत्था, तेण साहुणा पुरोहियपुसो पुच्छितो-एसा रथा निव्वहति ?, सो पुरोहियस्स पुत्तो चिंतेति-एस डन्झउत्ति, तन्दुकयक्षः चूणौं
भणति-निव्वहति, सो पढिओ, इयरो य अलिंदहिओ पेच्छति अतुरियाए गईए वच्चंतं, सो आसंकाए उइण्णो तं रत्थं, जाव सा 4 हरिकेशीय
तस्स तवप्पभावेणं सीयाभूता, आउट्टो, अहो इमो महातवस्सी मए आसादितो, उज्जाणठियं गन्तुं भणति-भगवं! मए पाव
| कम्मं कयं, कहं वा तस्स मुंचज्जामि, तेण भण्णति-पवयह, पव्वइतो, जातिमयं रूवमयं च काउं मओ, देवलोगगमणं, चुओ ॥२०२॥ संतो मयगंगाए तीरे बलकोट्टा नाम हरिएसा, तेसिं अहिबई बलकोट्टो नाम, तस्स दुवे भारियाओ--गोरी गंधारी य, गोरीए
कुच्छिसि उववण्णो, सुमिणदंसणं, वसंतमासं पेच्छति, तत्थ कुसुमियं चूयपाय पेच्छइ, सुमिणपाढयाणं कहियं, तेहि भण्णति४. महणो ते पुत्तो भविस्सति, समएण पनया, दारगो जाओ कालो विरूओ पुन्वभवजाइरूवमयदोसेणं, बलकोट्टेसु जाउत्ति बलो से
नाम कयं, भंडणसीलो असहणो, अभया ते छणेण समागया भुजति सुरं च पिवंति, सो अप्पियाणि करेइत्ति निच्छुढो अच्छति समंतओ पलोएंतो, जाव अही आगतो, उठ्ठिया सहसा सव्वे, सो अही णेहिं मारिओ, अणुमुहुत्तस्स भेरुंडसप्पो आगतो, भेरुंडो
नाम दिव्वगो, भीया पुणो उट्ठिया, णाए दिव्वगोत्तिकाऊण मुक्को, बलस्स चिंता जाया-अहो सदोसेण जीवा किलेसभागिणो ली भवंति, तम्हा--भदएणेव होयम्वं, पावति भदाणि भद्दओ । सविसो हम्मती सप्पो, भेरुंडो तस्थ मुल्चति ॥१॥" एवं चिततो
|संबुद्धो, पव्वतिओ, विहरंतो वाणारसिं गओ, उज्जाणं तेंदुयवणं, तेंदुर्ग नाम जक्खाययणं, तत्थ गंडी तेंदुगो नाम जक्खो परिव P२०२॥ ४ सति, सो तत्थ अणुण्णवेउं ठितो, जक्खो उबसंतो, अण्णो जस्खो अण्णहि वणे वसति, तत्थवि अण्णे बहू साहुणो ठिया, सो य । गंडीजक्खं पुच्छति-ण दीससि पुणाई तं, तेण भणियं-साई पज्जुवासामि, तत्थ य तेंदुए दिवाणेण साहवो, सोवि उवसंतो, सो
CORRC--
444%ACe.
CCICE