SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा चूौँ । हरिकेशीये ॥२०॥ -%-RCE% भणति-ममवि उज्जाणे वह साहु ठिया, एहि ते पासामो, ते गया, ते य[साय] समावतीए साहुणो विकह कहेमाणा अच्छति, सोयज्ञपाटके भणति-"इत्थीण कहऽत्थ वट्टइ, जणवयरायकहऽत्थ वट्टई । पडिगच्छह रम्म तेंदुर्ग, अइसहसा बहुमुंडिए जणे ॥१॥" अह अण्णया हरिकेश्या जक्खाययणं कोसलियरायधूया भद्दानाम पुष्फधूवमादी गहाय अच्चिउं निग्गया, पयाहिणं करेमाणी तं दळूण कालं विगरालं भगमनं छित्तिकाऊण निदहति, जक्खेण रुद्वेण अण्णाइट्ठा कया, णीया घरं, आवेसिया भगति ते-गवरं मुंचामि जइणं तस्सेव देह, तं |च साहति-जहा एईए सो साहू (निच्छ्रोढो, रण्णावि जीवउत्तिकाऊण दिण्णा, महत्तरियाहिं समं तत्थाणीया,रति ताहि भण्णति बच्च पतिसगासंति, पविट्ठा जक्खाययणं, सो पडिमं ठिओ णेच्छति, ताहे सरिता, ताहे जक्खोवि इसिसरीरं छाइऊण दिव्यरूवं दंसेति, पुणो मुणिरूवं, एवं सब्वरात्तिं विलंबिया, पभाए णेच्छएत्तिकाऊणं पविसंती सघरं पुरोहिएण राया भणिओ-एसा रिसिभज्जा भणाणं कप्पत्ति, दिण्णा तस्सेव । सो य जण्णे दिक्खिज्जिउकामो, सा अणेण लद्धा, सावि जण्णपत्तित्तिकाऊण दि-14 क्खिया । गतो णामणिप्फएणो, सुत्ताणुगमे सुत्तमुच्चारतम्ब, तं च सुत्तं इम-'सोवागकुलसंभूओ' ॥३५९-३५९।। सिलोगो, शयति श्वसिति वा श्वा श्वेन पचतीति श्वपाकः तेसिं कुले संभूतो, गुणं अनुत्तरं धारयतीति अणुत्तरगुणधरो, मनुते मन्यते वा धर्माधानिति मुनिः, हरिएसबलो नाम हरति हियते वा हरिः हरिं एसतीति हरिएसो 'बलो' बल इति संज्ञा, नयति नीयते वा | नाम, आसीत्, भिक्खु भणति, जियाइं इंदियाणि जेण सो जिइंदिओ। 'इरिएसणभासाए॥३६०-३५९॥सिलोगो, पुव्वद्धं कण्ठ्यं, 'जओ आयाणणिक्खेवे' यत्नवान्-यतः, आदीयत इत्यादानं, निक्षिप्यत इति निक्षेपः, समं यतो संयतो,संजमजोगेसु सम्ममाहितो ॥२०॥ समाहिओ । 'मणगुत्तो॥३६१-३५९||सिलोगो, पुन्वद्धं कण्ठ्यं, भिक्रवट्ठा भिक्खनिमित्तं, बंभणाण जण्णं इज्जत इति इज्जं तं ~- % %
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy