SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ छात्रवाक्यानि श्रीउत्तरा चूणौँ १२ हरिकेशीये ॥२०४॥ चेव तस्स पुरोहितस्स जण्णवाडमुवहितो । 'तं पासिऊणमिज्जंतं ॥३६२-३५९||सिलोगो,तं तवेण परिशोषितं, बहिरंतश्च शोषि- तः, 'पंतोवहिउवगरणं' उपदधाति तीर्थ उपधिः, उपकरोतीत्युपकरणं, तं नाम जीर्णमलिनं उवहसन्ति, न आर्या अनार्याः । जाइमयं पडियद्धा॥३६३.३५९॥सिलोगो कण्ठ्यः,ते पुरोहितसिस्सा जेते जण्णत्थमागताते भणति-कयरे तुम एसिध दित्तरूवे अथवा ते अन्नमन्नं भणति--'कयरे आगच्छति दिचरूवेत्ति, दीप्तरूपं प्रकारवचनं, अदीप्तरूप इत्यर्थः, अथवा विकृतेन दीप्तरूपो | भवति पिशाचवत, कालो वर्णतः, विकरालो दंतुरः, फोक्कणासो नाम अग्गेपूलनासो ओनयणासो, पाउए लक्खीयत इति, चलं, ओमं नाम स्तोकं, अचेलओवि ओमचेलओ भवति, अयं ओमचेलगो असर्वांगप्रावृतः जीर्णवासो वा, पश्यति पाश्य(शय)ति वा पांशुः, पिशितासः पिशाचः, पांशु पिशाचभूतः पांशुपिशाचभूतः, पांशुपिशाचवत् (स) कालो वर्णतः विकरालो दन्तुरः, पुनश्च पांशुभिः समभिध्वस्तः, एवमेषोऽपि, 'संकरदूसं परिहरिय कंठे' तृणपांशुभस्मगोमयादीनामुक्करः संकरः, तत्थ दूसं संकरसं, उक्कुरुडियासिचयमित्यर्थः, स भगवान् अनिक्षिप्तोपकरणत्वात् यत्र यत्र गच्छति तत्र तत्र तं पंतोवकरणं कंठे ओलंबेतुं गच्छई यतस्तेन आह-संकरदूस परिहरिय कंठे । सनिकृष्टं ते तमूचुः- कयरे तुम इय अदंसणिज्जे॥३६५-३६०॥द्रष्टव्यो दर्शनीयः न दर्शनीयः अदर्शनीयः, आशंसति तमित्याशा, पुनरपि यः तथैवोचुः 'ओमचेलगा पंसुपिसायभूया गच्छ व खलाहि' स्खल इति परिभवगमननिर्देशः, तद्यथा--'खलयस्सा उच्छज्जा', अथवा अवसर अस्मात् स्थानाव, 'किमिहं ठितोऽसि' 'इहे'ति इह द्वारागणे, इत्युक्तः स तैस्तूष्णीं आयातः भगवान्, स च भगवान् यत्र यत्र गच्छति तत्र तत्रांतर्हितो भूत्वा स यक्षः तेन्दुकवृक्षवासी तमनुगच्छति, अथासौ 'जक्खो तहिं तिंदुय० ॥३६६-३६०॥ वृत्तं, तस्स तिंदुगठाणस्स मझ महतो तिंदुरुक्खो, तहिं सो भवति भगवान् अनिक्षिप्तोपकरणय कठे' तृणपांशुभस्मयोमा कालो वर्णतः विकरा ॥२०४॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy