SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ शव श्रीउत्तरा एवं बहुस्सुतोऽवि गंभीरो, ण उत्ताणसोयणत्थितसलिलामिव बुलबुलेति, दुरासयत्ति ण सक्का आश्रयितुं परिसहेहिं परवादीहि चूर्णी Iच, मदुक्तं ण य सक्कंति ते एतेहिं छिड्डेउं, अचक्किया ण सक्किया केणइ, दुप्पहंसिया दुक्खं पधंसिज्जतिचि दुप्पहंसिया, | यदुक्तं दुराधरिसा, कस्मात्१- सुतस्स पुण्णा, विउलस्स विपुलं चोदस पुच्चा, विमलं हिस्संकितं वायणोवयं बर्थ वा हरिकेशीये विपुलं, ताती आत्मपरोभयताती, ते हि भगवंतो तेण सुत्तेण तदुपदेशेण य 'स्ववित्तु कम्मं गइमुत्तमं गया' अट्ठप्पगारं २०१॥ खवित्तु उत्तमा पधाणा सिद्धिगती तं गता, जम्हा एते गुणा सुत्तस्स 'तम्हा सुयमहिज्जा ॥३५८-३५४||सिलोगो तस्मात्कारणात सुतं अहिटेज्ज-सुत्ते ठाएज्ज, उत्तमो अट्ठो-मोक्खो तं उत्तम अत्थं मोक्खं गवेसए, गुणो तस्स, 'जेणऽप्पाणं परं चेव' जेणंति सुत्तेणं, अप्पाणंति तस्स सुत्तस्स उवदेसं करेमाणो स्वयं, परस्सवि परस्स उवदेस देसमाणो, सिद्धिं संपाउणेज्जासि ला तेण सुत्तेण करणभूतेण संपाउणिज्जासि इति बेमि । णयाः पूर्ववत् ।। बहुस्सुतपुज्जं सम्मत्तं इक्कारसमं ११॥ स एव पूजादि अधिकारोऽनुवर्तते, जहा बहुस्सुतो पूइज्जति, सो य जहा जक्खण हरिएसबलो पूइतो, अनेनाभिसम्बन्धेनायातस्य तस्य हरिएसिज्जस्स चत्तारि अणुओगदारा उवक्कमादी, तत्थ णामनिप्फने निक्खे हरिएसिज्ज, एत्थ गाहा ला'हरिएसे निक्खेवो॥३१८.३५४॥ गाथा, सो हरिएसो णामाति चउव्विहो, तत्थ दवहरिएसो 'जाणगसरीर०॥३१९-३५४॥ चतिरित्तो तिविधो-एगभवियादि, भावहरिएसो हरिएसनामगोय॥३२०-३५४||गाथा कण्ठ्या, तस्स हरिएसस्स उप्पत्ती इमाबामहुराए नयरीए संखो नाम राया, सो पच्चतितो, विहरतोय गयपरं गतो, तहि च ( भिक्खं) हिंडतो एग रत्थं पत्तो, साय जाकिर अतीव उण्हा मुम्मुरसमा, उण्हकाले ण सक्कति कोवि ताहे वोलेउं, जो तत्थ अजाणतो उप्पदति सो विणस्सति, तीसे पुण| Cated |२०१॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy