________________
चूणी
बहुश्रुतानामुपमा
श्रीउत्तराम सुतणाणेणं अणते भावे जाणति ण पासति, जह य इंदो महन्तीए सुरविभूतीए वच्चति, एवं सोऽपि । 'जहा से तिमिरविद्धंसे'
॥३५०-३५३।। सिलोगो, तिमिर-अन्धकारं तं विद्धंसति-विणासति, जाव मज्झण्णो ताव उद्देति, ताव से तेयलेसा पद्धति, पच्छा
परिहाति, अहवा उत्तिद्रुतो सोमो भवति हेमंतियबालसूरिओ, एवं जहा आइच्चो तेएण जलति एवं बहुस्सुतोऽवि तेजवान् । बहुश्रुतपू०
'जहा से उडुबई चंदे ॥३५१-३५३॥ सिलोगो, उडूइं-णक्खत्ताई तेसिं पती उडुपति, सो य अद्धपहे णिट्ठपरिवारो (अट्ठमी॥२०॥ आइसु णेहपरिवारो) पडिपुण्णो हि पडिपुण्णमंडलो पुण्णमासीए अतीव सोभयति, एवं बहुस्सुतोऽवि चंद इव सोमलेसो सीस
परिचारितो सोभयति, एवं एक्केक्केण गुणेण दिटुंता भणिता । इमो अणेगेहिं भण्णति-'जहा से सामाइयाण॥३५२-३५३॥ सिलोगो, जहा कोट्ठागारो णाणाविधाण धण्णाण सुपडिपुण्णो, एवं बहुस्सुतो णाणाविधाण सुतणाणविसेसाण सुपडिपुण्णो । 'जहा सा दुमाण पवरा ॥३५३-३५३॥ सिलोगो, जह जंबू अमितफला देवावासो य, एवं बहुस्सुतोऽवि सुयणाणअमियफलो,
देवावि य से अभिगमणादीणि करति । 'जहा सा नईण पबरा०॥३५४-३५३।। सिलोगो, जहा सीता सव्वणदीण महल्ला बहुर्हि हाच जलासतेहिं च आइण्णा, एवं चोद्दसपुची विऽसेससुतणाणेण महान् प्राधान्ये बट्टति, अणेगे यण सुतत्थी उबसप्पंति । 'जहा
से णगाण पवरे॥३५५-३५३|| सिलोगो, जहा मन्दरो पिरो उस्सिओ दिसाओ य अत्थ पवति, एवं बहुसुतोऽवि बहुसुयत्तणेणेव थविरो उस्सिओ य दव्वदिसाभावदिसापभावगो य ।। किं बहुणा ?-'जहा से सयंभुरमणे' ॥३५६.३५शा सिलोगो, जहा | सयंभुरमणो समुद्दो अक्खयोदगे रयणाणि य अत्थि गंभीरो य, एवं बहुस्सुतोवि अक्खयसुयणाणजलो णाणादिरयणोववेतो सुतणाणगुणोववेत्तणेण य गंभीरो, न हु उच्छुलो । 'समुहगंभीरसमा ॥३५७-३५॥ सिलोगो, जहा समुद्दो अवगाढत्तणेण गंभीरो
MAHARASHIKASHASINES
ICCRANE
स्वतंति, एवं बहात । 'जहा
॥२०॥
। रयणाणि य अतिहुणा -'जहा
9%