SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ चूणों % श्रीउत्तरालमति, एवं बहुस्सुतोवि सीलसुततवोववेतत्ते पूजनीयो भवति । 'जहाऽऽइन्नसमारूढे ॥३४३-३५३||सिलोगो, आइण्णो भणितो, बहुश्रुताFI सम्यगारूढः समारूढः, सूरे दढपरक्कमो, दढपरक्कमो नाम आसणे दढो प(वव)हारे परक्कमो य, उभयो णंदिघोसेणं,उभयो| नाम्पमा दोहिं पासेहिं, अहवा आम्गितो पच्छितो य, दिघोसेत्ति पंदिघोसो तस्स, कतो य नंदिघोसो ?, उच्यते, जे एरिसे अस्से दूरुहति में बहुश्रुतपू० तस्स गंदीवि भवति, जहा सो अप्पाणं परं च रक्खति सत्तुपक्खातो, एवं इमोऽवि परतित्थिएहितो रक्खति बहुश्रुतत्वात् ।। ॥१९९॥ 'जहा करेणुपरिकिण्णे ॥३४४-३५३॥ सिलोगो करेणु हस्थिणियाओ ताहि परिकिण्णोत्ति कु-भूमी तं जरेती कुंजरं, हायणं वरिसं, सटिवरिसे, परं बलहीणो, अपत्तवलो परेण परिहाति, बलं बलेण मत्तो अपडिहतोत्ति, अन्नेहि सत्तेहिं ण हम्मतित्ति, एवं वहुस्सुतेऽवि परप्पवाईहिं न हम्मति । 'जहा से तिक्खसिंगे ॥३४५-३५३॥ सिलोगो, तिक्खसिंगत्वात् जातस्कन्धत्वाच्च अन्नेहिं वसभेहिं णामिद्दविज्जति शोभते च, एवं बहुस्सुतोवि परतित्थिय० अंगमत्तेण शोभति ॥ 'जहा से तिक्खदाढे॥३४६-३५३शासिलोगो, उदग्गं पधानं शोभनमित्यर्थः, उदग्रं वयसि वर्तमानं, जहा सो सीहो सम्वहिं दुप्पहसणीयो, एवं बहुस्सुतोऽवि परतित्थियमियातीहिं दुप्पहंसणीयो । 'जहा से वासुदेवे ॥३४७-३५३॥ सिलोगो, जहा वासुदेवो सव्वत्थ अपरानिओ, एवं बहुस्सुतोवि कुतीथिएहिं अपराजितो॥ 'जहा से चाउरते ॥३४८-३५३॥सिलोगो,चाउरंतित्ति तिहिं दिसाहिं समुद्दो एगतो पन्वतो,जहा सो चक्कवट्टी महड्डिए मणुसिद्धीए, अपराजितो य, एवं बहुस्सुतोऽवि महईए सुयविभूतीए, न तीरइ य परप्पवाईहिं पराजिणिउं, 'जहा से सहस्सक्खे०॥३४९.३५३॥ सिलोगो, सहस्सक्वेत्ति पंच मंतिसयाई देवाणं तस्स, तेसिं सहस्सो अक्खीणं, तेर्सि नगीतिए दिट्टमिति, अहवा जं सहस्सेण अक्खाणं दीसति तं सो दोहिं अक्खीहिं अन्माहियतरायं पेच्छति, एवं बहुस्सुतोऽवि ३ % % *
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy