SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ बहुश्रुतानामुपमा ११ यवादी' जागो तं तहेव करेतिमाग भवति, जोगी माणस होइ भागी श्रीउत्तरा आचार्यसकासे इंदियणोइंदिएहिं, एतेहिं गुणेहिं उववेदो सुविणीतो वुच्चति- भन्नति, किंबहुना ?, जइ इमेहि गुणेहिं उववेतोचूर्णी 'वसे गुरुकुले निच्चं०॥३४०-३४८॥ सिलोगो, आयरियसमीवे अच्छति णिच्च-सदाकालं, आह हि- "णाणस्स होइ भागी थिर यरगो दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥” जइ जोगवं भवति, जोगो मणजोगादि संजमजोगो बहुश्रुतपू० वा, उज्जोगं पठितव्वते करेइ, उवधाण जो जो सुयस्स जोगो तं तहेब करेति, पियं करोतीति पियंकरो, आधारउवाहिमादीहिं ॥१९८॥ छन्दाणुलोमेहिं पाठविणयमादीहिं वा, 'पियंवादी'ण किंचि अपियं वदति, से सिक्खं लद्धमरिहति, तमि एवंगुणजातीते मसीसे देति सुतं आयरिओ, सीसो पडिच्छंतो सोभति, विराजते इत्यर्थः, को दिवतो', उच्यते 'जह संखमि पयं निहियं.' ४॥३४१-३५३॥ सिलोगो, यथेत्यौपम्ये संखमि' संखभायणे पयं-खीरं णिसितं ठवियं न्यस्तमित्यर्थः, उभयतो दुहतो, संखो खीरं च, अहवा तओ खीरं व, खीरं संखे ण परिस्सयति ण य अंबिलं भवति, विरायति - सोभति, एवं उपसंहारे, अणुमाणे वा। पहुस्सुए सुयविसारओ जाणक इत्यर्थः, स एव भिक्खू, भायणे देंतस्स धम्मो भवति कित्ती वा, सो तहा सुत्तं अबाधितं भवति, अपत्ते देंतस्स असुतमेव भवति, अथवा इहलोगे परलोगे जसो भवति पत्तदाई(त्ति),अहवा एवंगुणजातीए भिक्खू बहुस्सुते भवति, अधम्मो कित्ती जसो भवति, सुर्य व से भवति, अथवा इहलोए परलोए विराजति, अथवा सीलेण य सुतेण य । भूयो वितिओ दिहतो-'जहा से कंबोयाणं०॥३४२-३५३॥ सिलोगो, जहा जेण पगारेण, सेत्ति णिद्देसो. कंबोतेसु भवा कंबोजाः, अश्वा इति वाक्यशेषः, आकोणे गुणेहिं सीलरूपबलादीहि य, कंथए, 'अस्सो' अस्सेत्ति अस्सेति असति य आसु पहातित्ति आसो, जवेण पवरोत्ति जवो हि सज्झो परमं विभूसणं जाती, जवोववेतोत्ति भणियं होति, जहा सो आसो जातीजवोववेतत्तणेण सेसेसु पहाणत्तं AWARENE%% ।।१९८॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy