________________
श्रीउत्तरा०
चूण
११ बहुश्रुतपू०
॥१९७॥
ठाणचवलो जो चलंतो अच्छति, णिवण्णो ण अच्छति, हत्थं वा पादं वा सीसं वा पोलो) लितो अच्छति, अथवा सव्वं अंगं चालेति, अबद्धासणो वा, भासाचवलो चउन्त्रिहो, तंजहा- असप्पलावी असम्भप्पलावी असमिक्खपलाबी अदेसकालप्पलावी, तत्थ असप्पलावी नाम जो असंतं उल्लावेति असम्भप्पलावी जो असन्भं उल्लावेति, खरफरुसअक्कोसादि असम्भं, असमिक्खियपलावी असमिक्खिउं उल्लावेति, जं से मुहातो एति तं उल्लावेति, अदेसकाल लावी जाहे किंचि कज्जं अतीतं ताहे भणति जति पकरेंति सुंदरं होतं, मए पुव्वं चैव चितितेल्लयं, तो (भाव) चवलो, सुत्ते अत्थे य, सुत्ते उद्दिट्ठे असमते चैव तंसि अनं गण्हति, एवं अत्थेऽवि, | 'अमाई'ति जो मायं न सेववि, सा य माया एरिसप्पगारा, जहा कोइ मणुन्नं भोयनं लडूण पंतेण छातेति 'मा मेयं दाइयं संतं दहूणं सयमादिए' अकुतूहली बिसएसु विज्जासु पावठाणत्ति ण वट्टतित्ति । 'अप्पं च अहिक्खिवति० ॥ ३३७-३४७॥ सिलोगो, अल्पशब्दो हि स्तोके अभावे वा, अत्र अभावे द्रष्टव्यः, ण किंचि अधिक्खिवति, नाभिक्रमतीत्यर्थः, 'पबंधं च ण कुण (व्त्र) ति', अच्चतरुट्ठो न भवति, मित्तिज्जमाणो भजति; प्रत्युपकारसमर्थः, उपकृतं वा जानीते, 'सुयं लडुं न मज्जति' तं दोसं जाणतो, जो 'न च पावपरिक्खेवी० ॥३३८-३४७॥ सिलोगो, ण छिद्दाति भग्गति, णो चोइतो पमादक्खलियाई उग्गणेति ण य मित्तेसु कुप्पत्ति, अण्णस्स न कुप्पति, किं पुण मित्तस्स १, अप्पियस्सावि मित्तस्स रहे कल्लाणं भासह सव्वस्सेव कल्लाणं भासर, प्रियः अनुकूल इत्यर्थः, 'रहे'ति जइ कोइ परंमुहं किंचि भणिज्जा जहा णाणाइसु ण उज्जुत्तोति तं पडिसेहेति । 'कलहडमर० ' ||३३९-३४७॥ कलह एव डमरं कलहडमरं, कलहेति वा भंडणेति वा डमरेति वा एगट्ठो, अहवा कलहो वाचिको डमरो हत्थारंभो, वज्जेति ण करेति, बुद्धो धम्मे विणवे य अभिजाणते, विणीतो कुलीणे य, ही लज्जायां, लज्जति अचोक्खमायरंतो, पडिलीणो
विजीत स्थानानि
॥१९७॥