________________
श्रीउत्तरा० चूर्णां
११
बहुश्रुतपू०
॥१९६॥
ण लब्भति । कथं लम्भति १, तेसिं चेव विवच्चासेण । अधवा इमेहिं लम्भति- 'अह अट्ठहिं ठाणेहिं' ||३३०-३४५|| सिलोगो, अथेत्यामन्त्रणे, शिक्षां शीलयतीति शिक्षाशीलो, गृह्णातीत्यर्थः, हसनशीलो हसिरो न हसिरोऽहसिरः, दंतो इंदियदमेण जोइंदियदमेणय, ण य मंमं उदाहरति आयरियाणं जेण दुम्मिज्जति, णोऽशीलो गृहस्थ इव, ण विशीलो भूतिकम्मादीहिं, ण सिया अवधूते अइलोलुए आहार विगतीहिं, अकोहणे ण रूसति, सच्चरतो ण मुसावादी, संजमरतो वा सिक्खासीलो जस्स सिक्खयति एरिसं सीलं, अविणयस्स ठाणाई 'अह चोद्दसहिं ठाणेहिं० ॥*३३२-३४७॥सिलोगो, कण्ठ्यः । 'अभिक्खणं० ॥*३३३-३४७॥ पुणो पुणो रूसति, एवं च पकुब्वति अच्चतं कुव्वति, तहा मित्तिज्जमाणो वमतित्ति जहा कोइ भायणादि रंगिउ ण याणेति, अन्नो धम्मसद्धाए अहं करेमित्ति, इयरो प्रत्युपकारभया णेच्छति, सुयं लडूण मज्जति अइबहुस्सुतोत्ति । 'अवि पावपरिक्खेवी०' ॥*३३४-३४७॥ सिलोगो, ण पावं परिक्खिवति, किंचि पडिचोदितो माइक्खवियाणि उग्गणेति, मिश्राणवि रुस्सति, सेसाणं च रुहो चव, जाव सुट्टु पितो मित्तो तस्स परंमुहस्स अवनं भासति रहेोत्ति, जाहे न सुप (ण) ति कोइ भणति, णाणादिसु उज्जुत्ते, सो इतरो । पडिसो यो ) भवति, 'पइन्नवाई ० ॥*३३५-३४७॥सिलोगो, अपरिक्खिउं जस्स व तस्स व कद्देति, दुहणसीलो दुहिलो, महिसो वा दुहिलत्ति, थद्धे लुद्धे अनि गहे पुव्वभणिता, 'असंविभागी आहारादिसु, अचियत्तोऽदरिसणो वा, अथवा तं तं भासति वद्ध (ड) ति जेण अचियत्तो भवति, अप्रिय इत्यर्थः, एवंगुणजातीओ अविणीओ। 'अह पन्नरसहिं ठाणेहिं० ॥*३३६-३४७॥ सिलोयो, पुब्बद्धं कण्ठ्यं 'णीयवत्ति'ति' णीयावित्ती, कथं १, उच्यते--' णीयं सेज्जं गतं (ति) द्वाणं, णयिं च आसणाणि य। णियं च पायं वंदेज्जा, णीयं कुज्जा य अंजलि ॥ १ ॥' 'अचवले' त्ति चवलो चउव्विहो गति १ट्ठाण २भासा३भावे, गतिचबलो दवदवचारी,
%%
5 - -
अविनीत : विनीत । स्थानांनि
॥१९६॥