SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा चूणौं बहुश्रुतपूजानां निक्षेपाः बहुश्रुतपू० ॥१९॥ %*%*%ATOR ASE % कम्हा मिच्छसुतं भण्णति ?, उच्यते--जम्हा कम्मस्स बंधणं भणियं, आदाणं नाम बंधणमित्यर्थः।सुतंति गतं, इदाणिं पूया, सा चउचिहा-नामादि, दव्वपूजा दव्यनिमित्तं दव्वभूता वा, तत्थ गाथा-'ईसर सलबर०॥३१५-३४४॥ गाथा, दव्वनिमित्तं ईसरमाईणं | विण्हुखंदरुद्दादीणं च, ण ते हि गुणेहिं जुत्ता तेण तेसिं दव्यपूजा,(भावपूया)अरहतमाईणं जेण वेसि संसाराओ उत्तारेतित्ति भावपूया,एत्थ चोइसपुब्धिपूयाए अधिकारो,गतो नामनिप्फण्णो, सुत्ताणुगमे सुत् उच्चारतव्य, तं च सुत्तं इम-'संजोगा विप्पमुक्कस्स.॥३२७| -३४५||सिलोगो,पुव्वद्धं जहा विणयसुते,आयारं पाउक्करिस्सामि,(पूयत्ति वा विणओत्ति वा)आयारोत्ति वा एगहुँ, 'जे यावि होइ निविज्जे०॥ ३२८-३४५॥ सिलोगो, य इत्यनुद्दिष्टस्य निर्देशः, नास्य विद्या निन्विज्जेऽपिशब्दात्सविद्योऽपि अविद्य एव भवति यः स्तब्धो भवति, उक्तञ्च-"ज्ञानं मदनिर्मथनं माद्यति यस्तेन दुश्चिकित्स्यः सः। अगदो यस्य विषायति तस्य चिकित्सा कुतोऽन्येन | ॥ १॥ लुब्धो आहारादिपु, तद्विपाकं न जानीते, अणिग्गहे अंकुशभृता विद्या तस्या अभावादनिग्रहः, अभिक्खणं-पुणो | पुणो उल्लबतित्ति फुक्कतेण आहिट्ठाणेण सुव्वति अम्हे पडिचोदेति, अविणीतो य भवति, केणी, जेण अबहुस्सुतो, यस्तु सहाविद्यो भवति सो ण थन्मति तं दोसं जाणतो, अलुद्धो णिम्गहीतप्पा, विज्जा ठाणे उल्लवति विनीतो य भवति, बहुश्रुतत्वात्, तं च तं बहुश्रुतत्वं कथं ण लब्भात ?, इमेहि-'अह पंचहिं ठाणेहिं ॥३२९-३४५॥ सिलोगो, अथेत्यानन्तर्ये, पंचेति संख्या ठाणेहिंति प्रकारा, 'जेहिं' ति अणिहिट्ठाण णिद्देसो, मोक्खो, गहणसिक्खावि णस्थि, कतो आसवणसिक्खा?, कयरे पंचढाणा ?, उच्यन्ते-थंभा कोहा पमादा रोगा आलस्सा, तत्थ ते णो कोइ पाढेति, इयरो थद्धत्तेण ण वंदति, कोहा कोहणसीलो, पमादो पंचविधो, तंजहा- मज्जप० विसयप० कसायप० णिहाप० विगहापमादो, अत्याहारेण अपत्थाहारेण वा रोगो भवति, आलसिगो य *****%*%** ॥१९५॥ %4-%
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy