________________
श्रीउत्तरा० चूर्णां
३.
चतुरंगीया
॥ ९५ ॥
| अहवा रमणासीलो वङ्गुलियादीहिं, 'एते हि कारणेहिं' गाहा (१६१-१५१) कंख्या, धम्मंतराइयाण कम्माणं उदयणं दुल्लभं संजममिवि वीरियं, सरीरहीणताए, जो पुण मिच्छादिट्ठी सो पुण धम्मसुतिपि लडूणं ण तं सद्दहति, तत्थ गाथा 'मिच्छादिट्ठी जीवो ' (१६२-१५१) मिच्छादिट्ठी उवदिहं पवयणं न सदहति असन्भावं पुण उवदिट्ठे वा अणुवदिट्ठे वा सद्दहति, जो पुण सम्मदिट्ठी सो उवदिट्टं पवयणं सद्दहति, असम्भावं पुण अणाभोगेण (गुरुनिओगेण) वा सद्दहेज्जा, तत्थ अणाभोएण अविकोविओ गिव्हिएसु संकितो अन्नहिं पण्णवेज्जमाणो अप्पणो य दिडिएस एसो जिणोवएसत्तिकाऊण अविकोविओ सदहेज्जा, गुरुणिआगेणंति गिरहइ (ई) सि सो तं निण्यदिट्ठि गुरुणाऽऽणवेज्जितो सदहेज्जा, जहा य 'ततेणं तस्स जमालिस्स अणयारस एवमाइक्खमाणस्स एवं भास० एवं पष्ण एवं परूवेमाणस्स अत्थेगतिया समणा णिग्गंथा एयमङ्कं सदहंति, तत्थ णं जे य एयमहं ण सदहंति ते णं समणं भगवं महावीरं उवसं० विहरति, तेसु पुण निण्हया इमे 'बहुरय पदेस' गाहा ( १६४ --- १५२ ) ' बहुरय ज मालीपभवा' गाहा ( १६५ - १५३ ) ' गंगातो दोकिरिया ( १६६ – १५३ ) एतेसिं जत्थ उप्पन्ना दिडिओ ता इमा णगरीओ 'सावत्थी उसभ' गाथा ( आव० ), इदाणिं एतेसिं कालो भण्णति ' चउद्दस सोलस वीसा ' गाहाउ दो, इदाणिं भण्णति- ' चोदस वासा तइया ' गाथा, अक्खाणय संग्रहणी, ' जेट्ठा सुदंसण ' गाहा ( १६७ - १५३ ) ५ एवं सतहवि निण्हयाण वत्तव्वया भाणियव्या जहा सामाइयनिज्जुतीए, केइ पुण निण्हए एत्थ आलावगे पडिकहन्ति 'सोच्चा | याउयं मग्गं, बहवे परिभस्सति' एवं अंगति गतं, अस्स चतुरंगनिष्कण्णं चातुरंगिज्जं, णामनिंष्फन्नो निक्खेवो गतो, सुत्ताणुगमे सुत्तं उच्चारतन्त्रं चत्तारि परमंगाई' सिलोगो (९५.१८१) चत्तारीति संख्या, परि (रं) मानं यस्य तत्परमं, अङ्ग्यतेऽनेनेत्यंगं,
॥ ९५ ॥
श्रद्धा दुर्लभता