SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ र श्रीउत्तरा० अवयवोत्ति वा पुण्णेति वा खंडेति वा देसे पदेसा पन्चे साहा पउला पज्जवेत्ति वा खिलेत्ति या, भावंगस्स इमाणि एगडियाणि आलस्था'दया य संजमो' गाहा, दयत्ति वा संजमोत्ति वा दुगुंछा लज्जा छलणा तितिक्खा अहिंसा विरति वा, तत्थ माणुस्सं पढम दयो धर्मविधाः अंग, तं च दुल्लभं, कथं ?- 'माणुस्स खेत्त जाती' गाथा (१५८-१४५) तत्थ माणुसत्तं दुल्लभ इमेहिं दसहिं दिढतेहिं परूवि ज्जति, तं०-'चोल्लग पासग' गाहा (१५९-१४५) एसा गाहा जहा सामाइए, एवं आयरियं खत्वंपि आयरिया जाति कुलं स्वंति ॥९४॥ आरोग्गं आउगं बुद्धि सवणं धम्मस्स कहणं पियसड्ढा संजमो ताम य असढकरणं, त एताणि लोगदुल्लभगाणि, अथवा अन्नपरि-13 वाडीए गाथा, चत्तारि अंगाणि दुल्लभाणि 'इंदियलद्धी णिअत्तणा य गाथा, भावओ इंदियाणि, लभित्तावि कोइ अणिव्वत्तिएहिं शव मरति, णिव्यत्तेउंपि केई ण सव्वपज्जत्तीहिं पज्जयत्तं, पज्जतएसुपि पुणरवि उवघातो भवंति कुंटादिभिः, अहवा णिव्वत्ति|ज्जमाणाणि उवहम्मन्ति वी(थि)रबाहुगअबाहुगजातंवखुज्जादिसु, सम्बनिव्वत्तीएवि खेमं दुल्लभ, खेमो धातं विभवं सुभिक्खं | दुल्लमं, अथवा धात- विभवो, आरोग्गं- विरोगता, सड्डा-धम्मसद्धा, गहणति गाहको उपयोगी, अद्वेत्ति संजमो अटे, अथवा इमेहिं दुल्लभं 'आलस्स' गाहा (१६०-१५१) आलस्सेण साधूणं पास न अल्लीयति, अहवा णिच्चत्तमपत्तो, मोहाभिभूतो इमंपि कायव्वं नत्थति सुणे न, अहवा अवज्ञा कि एते जाणतगा हिंडंति ?, अथवा थंभेणं थद्धो ण किंचि पुच्छति, अहवा अट्ठविहस्स मदस्स | अन्नयरथंभेण, अहवा दठ्ठण चेव पन्बइए कोहो उप्पज्जति, पमादेण पंचविहस्स पमादस्स अनतरेण, अहवा किविणता मा। एतेसिं किंचि दायब होहित्ति तेण ण अल्लियति, भएण वा एते णरगतिरियाणि दायंति अलाहि तो एतेहिं सुएहिं, अण्णाणेण 5 ॥ ९४॥ वा कुप्पहेहि मोहिओ इममि से ण चेव धम्मसमा उप्पज्जइ, अहवा वक्खेवो अप्पणो णिच्चमेव आउलो, कोउहल्केण णडपेच्छादिसु, स-4
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy