________________
श्रीउत्तरा० चूर्णां
३
चतुरंगीया
॥ ९३ ॥
%%%%%
ग्रहणामित्युपमा, महार्या अर्यो (ह) अथवा इमं गंधगं 'ओसीर हिरिबेराणं' गाथा ( १४६ १४२) उसीरं उसीरमेव हिरिबेरं वालओ भद्रदारुसतपुष्पाणं भागो य तमालपत्तस्स तमालपत्रमेव ' एयं पहाणं एवं विलेवणं' गाहा ( १४७ १४२ ) एवं गंधगं, इदाणि ओसधंगं 'दो रथणीओ' गाहा (१४८ १४२) दो रयणी ओत्ति दारुहरिद्रा पिंडहरिद्रा य. महिंदफलं णाम इंद्रजवा, तीन उसिणंग इति तिकडुगे, कणगमूलं नाम बिल्लमूलं, उदगओ अट्ठमं, 'एसा हणतो कंडू' गाहा ( १४९१४२ ) पूती एसा, गंधगं गतं । इदाणिं मज्जंग 'सोलस दक्खा भागा' गाथा (१५० १४२) कंठया, इदाणिं आयोज्जंग 'एगमुकुंदा तूरं' गाथा (१५१ - १४३) एगा एव हि मुकुंदा तूर्य, यथाभिमारक मगणी य, सरीरंग 'सीसमुरोय' गाथा ( १५२-१४३) कंटया, जुद्धगाणि 'जाणावरण' गाहा ( १५२-१४३ ) जाणं रहे आसो हत्थी य, जदि एताई गत्थि किं करेउ पाइक्को, लद्धेसुवि जह आवरणं कवयाई णत्थि तावि ण सेज्झति सति आवरणे पहरणेण चिणा किं सक्का हत्थेहिं जुज्झिउं १, सति प्रहरणे जति कुसलत्तणं णत्थि वि जाणति- किध जोद्धातव्यं सति कोसले णीतिएवि विणा किं करेतु ?, समूहे मारेज्जति अवक्रमणं उवक्कमणं च अयाणतो, जहा अगडदत्तो दक्खत्तणेण फेडति डेविति वा, तेसु सव्वेसुधि लद्धेसु जति विवसायो णत्थि व जुज्झति अणिव्वेयं, सइवि साए सरीरेण असमत्यो कि करेउ ?, तेणं जाणं आवरण पहरणं कुसलतं गीति दक्खत्तं वबसाओ सरीरमारोग्यं एताणि जुद्धगाणि ॥ इदाणिं भावंगाणि 'भावंगं विय दुविधं गाथा (१५४-१४४) भावगं दुविधं सुतंगं नोसुत्तंगं च, सुतंगं बारसंगाणि, गोसुतंगं चउच्चिहं, तंजहा माणुस्सं धम्मसुती सद्धा तवसंजमंमि वीरियं च । ( १५५-१४४ ) एते भावंगा दुल्लभया संसारे, तत्थ सरीरदच्वंगस्स इमाणि एगठियाणि 'अंग दस भाग' गाहा ( १५६-१४४) अंगंति वा दसत्ति वा भागत्ति वा भेदेति वा
युद्धांगानिः भावांगानि
॥ ९३ ॥