SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ % CE ३ श्रीउत्तरा०परमाणि च तान्यंगानि, अणुत्तराणीत्यर्थः, दुक्खं लभ्यत इति तैर्दुलभानि, इहेति इहलोके,दिह्यतीति देहं देही-जीवो भवति'माणुसत्तं नरत्वचूौँ । सुती सवा संजमंमि'मनसि शेते मनुष्यः, श्रवणं श्रुतिः, कस्यासो?, श्रुतधर्मस्य, श्रद्धानं श्रद्धा, धर्मस्यैव, विराजयत्यनेनैव वीरियं, दौलेभ्यं | संजमे वीरियं, संजमे योगकरणमित्यर्थः, तत्र तावत् प्रथमं मानुष्यं, तस्मिन् सति शेषांगाणि स्युरिति, तदपिचापि दुर्लभमेव, चतुरंगीया कथं ? 'समावण्णाण संसारे' सिलोगो (९६सू.१८१) एगतो आवण्णा समावण्णा, संसरणं संसारा, संसृतिर्वा संसारः, ॥९६॥ नानार्था भवांतरत्वे सति जायत इति, जननं जातिः, नानागोत्रास्विति हीणमज्झिमउत्तमासु, कई णाणागोत्तासु संसरति ?, 'कम्मा नाणाविधा कडा' क्रियत इति कर्म नामार्थान्तरत्वे सति तद्धीनोत्तरजातिनिर्वर्तकं कर्म कृत्वा पृथक पृथक् पुढो । अथवा पुणो २ विश्वनामकप्रकार प्रजायत इति प्रजा, विश्वसा भवंतीति विस्सभति वा, कथं विस्सं भविस्सति , उच्यते. 'एगता देवलोगे' सिलोगो (९७ मू० १८२) एकस्मिन् काले एकदा, दीव्यंत इति देवाः देवानां लोको देवलोकः, नारकानां लोको नारकलोकः, एगता आसुरे काये,अस्यत्यसावित्यमरः असुराणामयमासुरः, चीयत इति कायः, आहितैः कर्मभिरागोपि. तेरित्यर्थः,आधितो वा कर्मसु,अथवा कर्मभिः शुभैरशुभर्देवत्वेऽपि सति उच्चस्थानवान् भवति, अशुभैनीचैः स्थानः, एवं स्थानादिसुखसंविदा यथाकर्मोपगाः, अशुभैरपि आभियोग्यकिल्विषादिषु सर्वदेवभेदाः यथाकोपगाः। मानुष्यमपि प्राप्य ' एगता खत्तिओ होई' सिलोगो ( ९८ सू०१८२) क्षतात् त्रायत इति क्षत्रियः, चंडो' इति चण्डालः, अहवा मुद्देण बंभणीए है। जातो चंडालो, बुकसो वर्णान्तरभेदः, यथा बंभणेण सुद्दोए जातो णिसादोति बुच्चति, बंभषण बेसीते जातो अट्ठति चुचति, २९६ तत्थ निसाएणं अंबढाए जातो सो बोकसो भवति, क्षत्रियग्रहणादुत्तमजातयो गृह्यन्ते, चण्डालग्रहणानीचजातयः, अथवा वाग्वि म.
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy