________________
मा
रोजाणपणं आमिति विसं-धणसुवणापत्रदृष्ट
श्रीउत्तरा० असोगच्छायाए उवविट्ठो, णिययघरे बवहारावेति, ण य लाभयं गेण्हइ, एतेण सह सण्णेज्जाणपट्टणं आमित्ति पव्वइतो, जहेव ण | चूणौँ
धन नहरापि बंधवा त्राणाय भवंति कम्मविवागकाले, एवमेव 'वित्तण ताणं ण लभे' वृत्तं (११९०२२१) विद्यत इति विस-धणसुवण्णहि
ला त्राणं रण्णगाविभवणसयणादि, त्रायतीति त्राणं ,ण हि तेण वित्तण लहते, कः ?, प्रमत्तः-पमत्तो विसएसु, पुन्चभाणतेण वापमाएण, इहापि असंस्कृता.
पुरोहिततावल्लोके वित्तं न त्राणाय, किमंग पुण परलोगे?, अत्रोदाहरण-एगो किल राया इंदमहादीणं कम्हिवि उस्सवे अंतेउरे विणिग्गच्छंतो
पुत्रदृष्टान्त: ॥११४॥ घोसणं घोसावेति, जहा-सव्वे पुरिसा नगरातो निग्गच्छंतु, तत्थ पुरोहितपुत्तो रायवन्लभत्तण वेसाघरमणुपविट्ठो घोसिएवि ण
IN णिग्गतो, सो य रायपुरिसेहिं निग्गहितो, तेण य रायवल्लभत्तणेण तेसिं किंचि दाऊण अप्पा ण मोइतो, दप्पायमाणो विवदंतो मारायसगासमुवणीतो, राइणा वज्झो आणचो, पच्छा पुरोहितो उपद्वितो- सव्वस्संपिय देमि, मा मारेज्जसु, तोचि ण मुक्को, मूलाए
भिण्णो, एवं वित्तेण ताणं न लभे पमत्तो, इहलोकिकमुक्तमुदाहरणं, 'अदुवा परत्थ' अदुवेत्यथवा, यदि वित्तं न त्राणाय है। इहलोके, कथं नु परलोके त्राणाय भविस्सति ?, उक्तश्च- अत्थेण णदराया ण रक्खिओ गोहणेण कुइकन्नो। धन्नेण तिल्लयसेट्ठी पुत्तेहिं लाण ताइओ सगरो ॥१॥ एवमत्राणः शारीरमानसर्दुःखरभिहन्यमानः न तस्स दुक्खस्स ग्रहणद्वारमुपलभते, को दिलुतो', उच्यते,
'दीवे पणट्टे व अणंतमोहो'दीप्यते इति दीपः,सो दुविहो-दव्वदीवो भावदीवो य, तत्थ य दव्वदीवो दुविधो-आसासदीवो पगास-|
दीवो य, तत्थ आसासदीयो समृद्दमझे जो दीवो ज वुज्झमाणा पासिंउ पाविउं च आसासेदी सो आसासदीवा, पगासदीवो यIM॥११॥ पता जोतनं पगासेति, तत्थ जो सो आसासदीवो सो दुविधो- संदीणो असंदीणो य, तत्थ संदीणो णाम जो जलेण छादेज्जति, सो लोण जीवितत्थसताणाय, जो पुण सो विच्छिण्णत्तणेण उस्तितत्तणेण य जलेणणछादेज्जति सो जीवितत्थीणं त्राणाय, असंदीणो
viinmanNKAadmarane
SECRECOR%-521575453
वसति?, उक्तश्च अत्यामान न तस्स दुक्खा यादवदीवो दुविधो-आपगासदीवो यह