SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पण जे पाविऊण भविया - संदीणो असंदीणो य, तत्थ संपाइमा य, तत्थ संघातिमा भणति श्रीउत्तरारदीवो जहा कोंकणदीवो, पगासदीवो णाम जो उज्जोयं करेति, सो दुविधो- संजोइमो सो तृणपुलकवर्तिअग्निकसमवायन दीपद्वीपचूणौँ निष्पद्यते, असंजोइमो चंदादिच्चमणिमादि, एस दव्वदीवो। इदाणिं भावदीवो, सो दुविहो- आगासदीवो पगासदीवो य, तत्थ || स्वरूपआगासद्दीवो सम्मईसणं जं पाविऊण भविया जीवा संसारमहासागरे सदाकुवादिमहीवीयीहि अवुज्झमाणा आसमंति, पगासदीवो भेदादि असंस्कृता. णाम पंचप्पगारा गंदी, तत्थ आसासदीवो दुविहो- संदीणो असंदीणो य, तत्थ खओवसमियसम्मइंसणदीवो पडिवातित्तिकाउं| ॥११५|| संदीणो, असंदीणो तु खायगसम्मईसणदीवो, पगासभावदीवोवि दुविहो-विधातिमो संघाइमो य, तत्थ संघातिमो अक्खरपदपाद सिलोगो गाथाउद्देसगादिसंघातमयं दुवालसंग सुतज्ञानं, असंघातिमं केवलनाणं, एत्थ दव्वदीचे पगासदीवमधिकरेऊण भण्णतिदीव पण व अणंतमोहो, एत्थ उदाहरणं, जहा केई धातुवाइया सदीवगा अग्गि इंधणं च गहाय बिलमणुपविट्ठा, सो तेसिपमादेणं दीवो अग्गादओ य विज्झायाओ, ततो ते विज्झातदीवग्गिया गुहातममोहिता इतो ततो सव्वतो परिभमंति, परिभमंता य अप्पडिगारमहाविसेहिं सप्पेहिं डक्का, दुरुत्तरे य अधे संणिवतिता, तत्थेव निधणमुवगया, एवं दीवप्पणद्वेण तुल्लं दीपपणद्वेव, अमणमंतः अम्यते वा अन्तः नास्यांतोऽस्तीति अनंतः, जहा तेसिं गुहापविट्ठाणं विज्झातदीवग्गाणं दुवारमलभमाणाणं | तस्स तमसो अंत एव णत्थि, एवमेव संसारीणवि दीवपणहे वा अणंतमोहो भावदीवपणट्ठाणं, 'अणंतमोहे' ति मुह्यते | येन स मोहः, तच्च ज्ञानावरणदर्शनमोहन यामिति , अहवा अट्ठप्पगारं कम्मं सव्वमेव मोहो, तच्चास्यानतमित्यतोऽनन्त- ११५॥] मोहे, नयनशीलं नैयायिकं, मग्गामिति वाक्यशेषः, तं नेआउअमग्गमसौ दट्ठपि अदट्ठमेव भवति, जहा सो दविपणट्ठो तं मग्गं दट्टणवि अदछ एव भवति, एवमसाववि अनंतमोहवान् संसारी आजवंजाभावात् जगति दृष्ट्वा अदृष्ट एव भवति, BREAKSHARASI
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy