________________
पण जे पाविऊण भविया - संदीणो असंदीणो य, तत्थ संपाइमा य, तत्थ संघातिमा
भणति
श्रीउत्तरारदीवो जहा कोंकणदीवो, पगासदीवो णाम जो उज्जोयं करेति, सो दुविधो- संजोइमो सो तृणपुलकवर्तिअग्निकसमवायन दीपद्वीपचूणौँ निष्पद्यते, असंजोइमो चंदादिच्चमणिमादि, एस दव्वदीवो। इदाणिं भावदीवो, सो दुविहो- आगासदीवो पगासदीवो य, तत्थ ||
स्वरूपआगासद्दीवो सम्मईसणं जं पाविऊण भविया जीवा संसारमहासागरे सदाकुवादिमहीवीयीहि अवुज्झमाणा आसमंति, पगासदीवो
भेदादि असंस्कृता. णाम पंचप्पगारा गंदी, तत्थ आसासदीवो दुविहो- संदीणो असंदीणो य, तत्थ खओवसमियसम्मइंसणदीवो पडिवातित्तिकाउं| ॥११५||
संदीणो, असंदीणो तु खायगसम्मईसणदीवो, पगासभावदीवोवि दुविहो-विधातिमो संघाइमो य, तत्थ संघातिमो अक्खरपदपाद सिलोगो गाथाउद्देसगादिसंघातमयं दुवालसंग सुतज्ञानं, असंघातिमं केवलनाणं, एत्थ दव्वदीचे पगासदीवमधिकरेऊण भण्णतिदीव पण व अणंतमोहो, एत्थ उदाहरणं, जहा केई धातुवाइया सदीवगा अग्गि इंधणं च गहाय बिलमणुपविट्ठा, सो तेसिपमादेणं दीवो अग्गादओ य विज्झायाओ, ततो ते विज्झातदीवग्गिया गुहातममोहिता इतो ततो सव्वतो परिभमंति, परिभमंता य अप्पडिगारमहाविसेहिं सप्पेहिं डक्का, दुरुत्तरे य अधे संणिवतिता, तत्थेव निधणमुवगया, एवं दीवप्पणद्वेण तुल्लं दीपपणद्वेव, अमणमंतः अम्यते वा अन्तः नास्यांतोऽस्तीति अनंतः, जहा तेसिं गुहापविट्ठाणं विज्झातदीवग्गाणं दुवारमलभमाणाणं | तस्स तमसो अंत एव णत्थि, एवमेव संसारीणवि दीवपणहे वा अणंतमोहो भावदीवपणट्ठाणं, 'अणंतमोहे' ति मुह्यते | येन स मोहः, तच्च ज्ञानावरणदर्शनमोहन यामिति , अहवा अट्ठप्पगारं कम्मं सव्वमेव मोहो, तच्चास्यानतमित्यतोऽनन्त- ११५॥] मोहे, नयनशीलं नैयायिकं, मग्गामिति वाक्यशेषः, तं नेआउअमग्गमसौ दट्ठपि अदट्ठमेव भवति, जहा सो दविपणट्ठो तं मग्गं दट्टणवि अदछ एव भवति, एवमसाववि अनंतमोहवान् संसारी आजवंजाभावात् जगति दृष्ट्वा अदृष्ट एव भवति,
BREAKSHARASI