________________
श्रीउत्तरा 1 किमभिप्रेतं ?, यतस्तमोऽभिघाताय नोद्यमते, अथवा नैयायिक मार्ग कश्चित् दृष्ट्वापि पुनर्मोहोदयात् पतति, जंहा ते विज्ञा- प्रतिद्धः चूणौँ
जीवित्वं तपदीवा न जानंति कुतोवि लद्धार ( तं दारं ), एवं पुत्रदारादिआसक्ता नैयायिक रष्ट्वा अदृष्ट एवेति, मिथ्यादर्शनाइभिनिवेशाद्वा असंस्कृता
आइयं ददुमदट्ठमेव , एवंविधेसु संसारिसु ज्ञानदर्शनावरणमोहनीयमहानिद्राकारिषु 'मुत्तेसु याविप्पडिबुद्धजीवं'
वृत्तं (१२०-२१३) सुपनं सुप्तं सुप्तमस्यास्तीति सुप्तः, सुप्तवानित्यर्थः, चशब्दोऽधिपचनपादपूरणेषु, सो दुविहो सुत्तो॥११६॥ ट्राणिहासुत्ता भावसुत्तो य. तत्थ णिदं पति सुत्तो जागरो य, एवं भावेवि, तत्थ णिहाजागरणे उदाहरणं अगलदत्तो, सो तेसु |
चोरेसु (पु)ण पमुत्तेसु सुत्तेसु मु(स)खोडिपत्तेण पाउणि एगते जग्गंतो अच्छति,ते य चोरा परिच्चायगेण णिद्दापमत्तत्ति जाणिऊण सब्बे सिरच्छिण्णा कया, अगलुदत्तट्ठाणेवि किच्छेण पाउतेण पहारो दत्तो, तेणवि जग्गंतेण रुक्खगणमझे ठितो, भगिणी भूमि-| गिहिपवेसणं, तापीय अप्पमत्तत्ताए व ण सकितो बचेउं, एस दिद्रुतो भावे समोतारिज्जति, पसुत्ता चोरा घातिता सो एगो ण धातितो, एवं जे मिच्छादिठ्ठीणो अविरता य भावतो पसुत्ता धम्मकज्जाई ण पेक्खंति, तेसु सुत्तेसु यावि पडिबुद्धजीवी, अपि वाढार्थे, भावसुत्तेसु वा जागरण होयध्वं, सुत्तेसुवि च नातिनिद्राप्रमादवान् , भावप्रतिबुद्धो नाम भावजागरः, प्रतिबुद्धजीवनशीलः प्रतियुद्धजीवी, ण विस्ससेज्ज कसायिदिएसु, 'पंडिते व ' पापाइ डानः पंडितः,आसुपवत्ति आसुप्रज्ञा नाम संयमं प्रति क्षणलवमुहुर्तप्रीतबुद्धमानता, आसु प्रज्ञा यस्य, क्षिप्रं प्रज्ञा उत्पद्यते तेण ण विस्ससतितव्यं, जहा कण्हकहाण-12 (ग)पक्खो, कम्हा ? ' घोरा मुहुत्ता' घूर्णत इति घोरः, निरनुक्रोश इत्यर्थः, कोऽभिप्रायः ?, णणु जाते पुथ्वण्हे अवरण्हे वा18/११॥ काएवि वेलाए मच्चू आगच्छति, अतः अल्पकालायुष्कत्वात् अनियमितकालत्वाच्च पुंसा निरंतरमेव संजातपनो भवेत,
KAREENUSUCCESct%