SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ कापोसिका ST--54-% स्थमुवगतो, साखड्या,सो चिंतेति- पत, सो मझण्हयेलाए का श्रीउत्तरा० घेत्तूण कप्पासणिमित्तमुवट्ठिता, कप्पासो य तदा समग्यो वट्टति, तेण वाणिएणेगस्स रूयगस्स समितं लाउं कप्पासो दिष्णो परार्थपापेचूणों का | सो, जति दोण्हवि रूवगाण दत्तोति सा पोट्टलयं बंधेऊण गता, पच्छा वणियतो चिंतेति- एस रूवगो मुहाए लदो, ततोऽहं एव उव | अंजामि, तेण तस्स रूवगस्स समत्तघयगुलाइ किणिउं घरे विसज्जितं, भज्जा संलत्ता- घयपुग्ने करिज्जासित्ति, ताए पतपुण्णा असंस्कृता. कया, इत्थंतरे उस्सुगो जामाउओ सवयंसो आगतो, से ताए परिवेसितो घयपूरेहि, सो भुजिउंगतो, वाणियओ व्हायप्पवणो भोयण॥११३॥ | स्थमुवगतो, सो य ताए परिवेसितो साभाविएण भत्तेण, तेण भण्णति- किं न कया य घयपूरा ?, ताए मण्णति-कया, ते जामाउ एतेण तेण सवयंसेण खइया,सो चिंतेति-पेच्छ जारिसं कयं मता, सा वराई आभीरी बचतुं परनिमित्त अप्पा अपुण्णेण संजोइओ, एसो म सचिंतो सरीरचिंताए णिग्गतो, गेम्हो य वट्टति, सो मज्झण्हवेलाए कयसरीरचिंतो एकस्स रुक्खस्स हेटा वीसमति, साधू य तेणो-12 गासेण भिक्खाणिमित्तं जाति, तेण सो भण्णति- भगवं! एत्थं रुक्खछायाए विस्सम, धम्मुवसमणति, साधुणा भणियं-ते व बक्खे-15 | वाइ, अहं अप्पणोच्चय कम्मं करेमि, तेण भण्णति-भगवं ! को वा परायतं कम्मं करोति ?, गणु एस सव्वलोगो सकम्मउज्जुत्तो, Bा साधुणा भाणतणणु तुमं चैव भज्जादिहेतुं किलिस्सति, समर्मणीच स्पृष्टः तेणेव एक्कवयणेण संबुद्धो, भगव! तुम्हं कत्थ अच्छदह, तेण भष्णति- उज्जाणे, ततो सोतं साधु कउज्जमत्ति य जाणिऊण तस्स सगास गतो, धम्म सोऊण भणति-पव्वयामि, जाव सयणं आपुच्छिउं एति(मि), गतो णियगबंधवं भज्जं च भणति-जहा आवणे विवहरंतस्स तुच्छो लाभगो होति, ता वणिज करेमि, ४दो य सत्थवाहा, तत्थेगो आदातुं पक्खेवयं लाभ मग्गति, एगो पुण पक्खेवयंपि देति लाभगं च ण मग्गति, तं करणेण (कतरेण) सह | वच्चामि ?. ते भणंति- वियएण सद्धिं. तेहिं सो समणण्णातो बंधसहितो गतो उज्जाणं, तेहिं भण्णइ- कतमो सत्थवाहो?, एस साधू | 4904--14tat A A
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy