________________
श्रीउत्तरा०
स्वपरोभयार्थ
असंस्कृता
कुतस्य वंदन
॥११२॥
4
तद्विधानां कर्मणां पीहनमपि न कुर्यात्, किं पुनः करणामिति, अत्रोदाहरण-एगमि णगरे एगेण चोरेण रतिं दारोहे पासादे आरोढुं खत्तं खतं, सुबहुं च दव्वजातं णीणितं, णिययघरं व संपावलं पभाताए रयणीए हातसमालद्धा सुद्धवासो सो तस्थ गतो, को किं भासतित्ति जाणणत्थं, जइ तावऽज्ज लोगो में न याणिस्सह पुणोवि पुन्वठिछते चोरियं करिस्सासित्ति संपहारेऊण, तत्थ य लोगो बहू मिलितो संलवति-कधं दुरारोधे पासादे आरोदु विसत्येण खत्तं खत, कहं च खुइलएणं खत्तदुवारेण पविट्ठो, पुणोवि सह दव्वेण णिग्गतोत्ति, सो सुणिउ हरिसेउं चिंतेति-सच्चमेत, किं वहिं एतेण णिमातोति अप्पणो उदरं कडिं च पलोएउं खत्तमुहं पलोयति, सो रायनिउत्तिएहिं पुरिसेहिं कुसलहिं जाणित्ता गहितो, राइणो उवनीतो सासितो य, एवं पावकम्मपत्थणेऽवि दोसे, किमु करणे ?, देहे वा हिंसादीणि पावकम्माणि, पमत्ता पाहिं कम्मेहिं बझंति, तेवि पावगं च पाविति, जं च परस्स चोएति पावं कर्म कज्जति तस्स अप्पणा चेव वेदितव्यमिति, अत्रोच्यते, 'संसार' गाथा ( १९८-२०९) वृत्तं, संमृतिः संसरणं वा संसारः-नरकादि, अथवा कोहादीय कम्मं, सो संसारो, समापन्नवान् समापन्नः, परंपरेणंति पुत्तस्स भज्जाए णट्ठाए एव| मादि, उच्यते च 'संसारसमावन्नो परस्स अट्ठाए 'परो णाम पुत्तबंधवादि, साधारणं नाम सव्वसामन्नं आत्मनिमिचं बंधुराजब्राह्मणनिमित्तं वा, 'कम्मस्स तो तस्स तु वेदकाले' तस्येति आत्मनिमित्तस्य साधारणस्येति वा, वेद्यते इति वेदः उदय इत्यर्थः, वेदस्स कालः २, दानमानक्रियया बनातीति बंधुः, बंधुः किल अहितनिग्रहहितप्रवृत्यर्थ, न चासौ तदहितं कर्म निगृहीतुं समर्थः, उक्तञ्चसव्वस्स सयणमझे, एगो कस्सति दुहिद्वितो संतो । सयणोऽवि य से रोग ण विरिंचति व नासेति ॥१॥ इत्यनेन (न) पांधवा बांधवत्वं उर्वितित्ति-करेन्ति, अत्रोदाहरणं- एगमि नगरे एगो वापिओ अंतरावणे संडवहरति, एगागी आमीरी उज्जुगा दो रूवमे
कुकरलाल
%