SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूण ४ असंस्कृता. ॥१११॥ tip% गिच्छिऊ कहा (धाधा ) कया, लोगो मिलितो, तेण भण्णति मे माता मारितत्ति, रायपुरिसेहिं सुतं, तेहिं गहिओ, दिट्ठो कूवो दव्बभरितो, अडियाणि य सुरहूणि, सो बंधेऊण रायसगासे समुवणीतो, जायणापगारेहिं सव्यं दव्यं दवावेऊण कुमारेण मारितो, एवं पहाय ते पास पयट्टिते गरे, एवं वणिजादयोऽपि कल्का दिविर्देन (भिर्धनं) उपाय तत्प्रहाय परलोके वैरिविघातमाप्नुवंति, न केवलं परलोके चैव ते दुक्खाई पार्वति इहंपि ते दुक्खाई पाविति दिईतो 'तेणे जहा संधिमुहे गहीते ' वृत्तं ( ११७-२०७ ) स्त्यायत इति तिष्णं, येन प्रकारेण यथा, संघानं संधिः, क्षेत्रमुखमित्यर्थः, अत्रोदाहरणं – एगंमि नगरे एगो चोरो, तेण अभिज्जतो घरगस्स फलगचितस्स पागारकविसीसगं खणितुं खत्तं खतं, खत्ताणि य अणेगागाराणि कलसागितिदियावत्तट्ठितं (ताणि) पयुमामि (सुमागि)ति पुरिसाकिति वा, सो य तं कविसीसग संठितं खत्तं खणतो धणसामितेण विनातो, ततो ते अपविट्टो पाएसु गहितो, मा पविट्ठो संतो आयुषेण वावाइस्सति, पच्छा चोरेण बाहिरठिएण हत्थे गिहितो, से तेहिं दोहिवि बलवंतेर्हि उभयथा कड्डेज्जमाणो सतकितपागारकविसीसगेहिं फालेज्जमाणो अत्ताणो विरवति, एवं स्वकर्म्मभिः कृत्यते पापकारी, एस दिट्ठतो, अयं अत्थोवणयो, 'एवं पया पेच्च इहंपि लोए' एवमवधारणे, प्रज्ञा (जा)यंत इति (प्रजा) 'कडाण कम्माण न मोक्खो अस्थि', इह परत्र च इहलोके तावत् पियविष्पओग अप्पियसंपयोगरो गदारिद्ददोभग्गदुक्खदोमणस्सादि, परलोके पुण नरगतिरित्रकुमाणसेसु सारीरमाणसाणि दुक्खाणि अणुभवंति, अवस्सवेदणीयाणि कर्माणि, अथवा 'एवं पया पेच्च इहंपि लोए, ण कम्मुणा बीह नो कतायि ' प्रजा इत्यामंत्रणे, प्रजा इह परत्र च कर्म्मभिः कृत्यन्ते, तेनैवंविधानां कर्मणां (न) पीहयेत् कदाचित्, न प्रतिषेधे, क्रियत इति कर्म्म, पीनं अभिलसनं प्रार्थनामित्यर्थः, यैः स्तेयादिभिः पापभिः कर्मभिः इह परत्र च पीड्यन्ते इहलोकेsपिधनमनधोय स्व कर्मणा छेदः ॥ १११ ॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy