________________
श्रीउत्तरा० चूर्णौ
४
असंस्कृता.
॥११०॥
शुरु
विहिंसो काई गिहिस्सांतित्ति गमिष्यति वा, कहिं गच्छिस्संति त विहिंसा ?, अथवा जरोवणीतस्स हु णत्थि ताणमिति, एवमवि जाणेमाणो न जराप्रहाणायोद्यतो, केवलं हिंसादिपमुख कम्मेसु पव्वंतो (पमत्ता), एवं (अ) संताणुकंपणं विहिंसा, स्यादेतत् कथमयमेवमनाः १: तत् उच्यते ' जे पावकस्मेहिं ' वृत्तं ( ११६ – २०६ ) जे इति अणिदिट्ठस्स णिसे, पातयते तमिति पापं, क्रियत इति कर्म, कर्माणि हिंसानृतस्तेयाब्रह्मपरिग्रहादीनि, घणं हिरण्णसुवण्णादीणि, समस्तमादीयंति समादीयंति, गृह्णतीत्यर्थः, अशोभना मतिः अमतिः, यथा अशोभनं वचनमवचनं, कथं १, प्राणिनां निरपेक्षत्वात् निस्तृशो निरनुक्रोशो त्यक्तपरलोकभयः, एवं - विधां अमतिं गृहीत्वा, अथवा णत्थि परलोगे णत्थि सुक्कडदुक्कडाणि कम्माणिति, पठ्यते च 'अमयं गहाय' अशोभनं मतं अमतं अवचनवत्, अथवा अमृतमिव गहाय, अमृतेनेवार्थः संगृह्यते इत्यर्थः, तमेवं धणमुवज्जिणिऊणं 'पहाय ते पास पर्यट्टिए नरे' भृशं हिच्चा अपहाय कृत्स्नमित्यर्थः, पस्सत्ति श्रोतुरांमंत्रणं, त इति पावकर्मिणो, पयट्टिते पवृत्ते, तत्तु (न तु) सुहं, 'गरे' इति पुरुषस्याख्या, वेरेणं णासकत्वं अनुगता अनुमता अनुबद्धा इत्येकोऽर्थः णरगं उर्वेति-रंग-गच्छति, अत्रोदाहरणं 'जे पावकम्मे ह धणं मणुस्सा' इति एगंमि नगरे एक्को चोरो, सो रत्तिं विभवसंपन्नेसु घरेसु खतं खणिउं सुबहुं दविणजातं घेत्तुं अप्पणो घरेगदेसे कुबे सयमेव खाणत्ता तत्थ दव्यजातं पक्खिवति, जाहेच्छितं व सुकं दाऊण कण्णगं विवाहेउं पखतं संति उद्दवेसा तत्थेव अगदे पक्विति, मा मे भज्जा अवच्चाणि वा परूढपणयाणि हंतूण रयणाणि परस्स पगासेस्संति, एवं कालो वच्चति, अण्णता तेणेगा कण्णगा विवाहिता अतीव रूविणी, एसा पसूता संता तेण ण मारिता, दारगो से अट्ठवरिसो जातो, तेण चिंतियंअतिचिरकालं विधारिता, एयं पुत्रं उद्दवेडं पच्छा दारयं उद्दविस्संति तेण सा उद्दवेडं अगडे पक्खित्ता, तेण दारगेण गेहातो
धनं न
त्राणाय
॥११०॥