SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूण १३ चित्रसंभूतीयं ॥२१९॥ अवणिज्जर 'उवणिज्जइ जीवियमप्पमायं ० ' ॥ ४३१-३९० ॥ वृत्तं तस्मै उपनीयते मृत्यवे परलोकभयेनेत्येवोववण्णं, जरा वण्णोअवदातादि, सर्वार्थिकोऽन्यथा भवति, पंचालराया ! वयणं सुणाहि मा कासि कम्माई (णि) महालयाई (णि) अनन्तानीत्यर्थः, दुम्र्मोचकत्वाच्च चिरस्थितीयानि । 'अहंपि जाणामि जहेह साहू ० ' ॥४३२-३०९॥ वृत्तं कण्ठयं, जो एत्थ सारो भोगेसु य सारो कदलीगर्भजल बुद्बुदसन्निभैः । किन्तु 'भोगा हमे संगकरा भवति' संगं कुर्वन्तीति संग करा, जे पुवं ता अम्हारिसेर्हि अज्जो असिद्विधा (या) नाम अविनीततृष्णा, आर्य इति साधोरामन्त्रणं, स्यात् कथं दुस्त्यजान् ?, पूर्वनिदानदोषात्, 'हस्थिणपुरंमि चित्ता ॥४३३-३९१|| श्लोकद्वयं कण्टचं, कामभोगे सत्तत्वात् इच्छन्नपि न शक्नोति कामपंकादुत्तर्तु दृष्टान्तः'नागो जहा पंकजलावसन्नो० ॥४३५-३९१॥ वृत्तं, नास्य किंचिदगमं नागः, स्थालायालं स्थली, सेसं कण्ठयं साधुराह-यदि भोगान् न शक्नोति त्यक्तुं भिक्षुमार्गमनुयातु, तेऽपि च भोगा बह्वन्तराया, तत्र मूलान्तराय एव मृत्युकालः, स चायं - 'अच्चेइ कालो० ।।४३६-३९१। वृत्तं, अति एति अत्येति त्वरितं यान्ति, रात्रयो 'न यावि भोगा पुरिसाण निच्चा' भूत्वा न भवन्ति रोगादिविघातैश्च, 'उविच्च भोगा पुरिसं जहंति' उपेत्य भुज्जंत इति भोगाः, पुरुष उक्तार्थः, जहंति-त्यजन्ति भाग्यहीनं, दिट्ठेतो- दुमं जहा खीणफलं व पक्खी। 'जईऽसि भोगे चहउं असत्तो ० ' ॥४३७ - ३९२ ॥ वृत्तं, अज्जाई णाम आयरियाणि, धम्मे द्वितो अणगारधम्मे 'सव्वपयाणुकंपी'ति छज्जीवणिकायाणुकंपगो, ता होहिसि देवो 'इतो' इति अस्माद् मनुष्यभवादनन्तरं 'विउव्वी' चैक्रियशरीर इत्यर्थः, 'ण तुज्झ भोगे ० १ ४३८-३९३॥ सिलोगो, (वृत्तं) पुव्वद्धं कण्ठ्यं मया तु मोहं कओ, मोहो णामानर्थक एव, वीचारप्रलापो विलापो विप्रलापो । 'गच्छामि रायं ! आमंतिओऽसि तमामन्त्र्य यथासुखं प्रविजहार इति । राज्ञे उपदेशः ॥२१९॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy