SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ चूणी आ १४ तत्थ गाहा-'उसमयणस्स चत्वारि श्रीउत्तरा०पंचालरायाऽविय बंभदत्तो॥४३९-३९३।। वृत्तं, अणुत्तरे सो नरए पविडो,अप्पत्तिद्वारखे इत्यर्थः। 'चित्तोऽवि कामेहिं विरत्त | कामो०॥४४०-३९४॥ वृत्तं, उदत्तं नाम प्रधान, तस्य चारित्रं तपो यः स उदासचारित्ततपः, महांत एसतीति महेसी, ता अणुत्तरंडा से संजमं पालयित्वा, वीतरागसंजममित्यर्थः, अणुत्तरं सिद्धिगई गओत्ति बेमि । नयाः पूर्ववत् ॥ चित्तसंभूइज्जं तेरसम अइपुकारीये ज्झयणं समत्तं ॥ ॥२२०॥ । सम्बन्धो-णिदाणदोसो तेरसमे, चोइसमे पुण अणियाणगुणा, एतेणाभिसंबंधेणायातस्स चोइसमज्झयणस्स चत्तारि अणुओ गद्दारा उवक्कमादी, ते परवेऊण णामणिफण्णे णिक्खेवे उसुयारिज्जंति, तत्थ गाहा-'उसुआरे निक्खेवो० ॥३५९-३९६॥ गाथा, उसुयारो चउन्विहो-णामादि, णामउसुयारो जहा उसुयारपज्जातो, जस्स वा उसुयारेत्ति नाम, ठवणा अक्खणिक्खेवो दबतो उसुयारो दुविधो-आगमओ णोआगमओ य, आगमओ जाणए अणुवउचो, णोआगमतो 'जाणग' ॥३६०-३९६॥ गाथा, जाणगसरीरभवियसरीरवतिरित्तो तिविधो-एगभवियादि, भावओ उसुआरे इमा गाथा-'उसुआरनाम गोए(तं)॥३६१-३९६॥ गाथा, कण्ठया, उसुयारस्स इमा उप्पत्ती-जे ते दोनि गोवदारया साहुअणुकंपयाए लद्धसंमचा कालं काऊण देवलोगे चउपलिओवमविइआ देवा उववना, ते तओ देवलोगाओ चइउं खिइपइडियनयरे उववन्ना, दोऽवि भायरो जाया, तत्थ तेसि अन्नेविद चत्तारि इब्भदारगा वयंसया (जाया), तत्थवि भोगे मुंजिउं तहारूवाणं थेराणं अंतिते धम्म सोऊण पव्वइया, सुचिरकालं संयम अणुपालेऊण भत्त्रं पच्चक्खाइउं कालं काऊण सोहम्मे कप्पे पउमगुम्मे विमाणे छावि जणा चउपलिओवमठितिया देवा उबवण्णा, ॥२२०॥ तत्थ जे ते गोववज्जा चत्वारिवि देवा ते चइऊण कुरुजणवए उसुयारपुरे नयरे एगो उसुयारो णाम राया जातो, चीओ तस्सेव रा जहा उसुयारपना
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy