SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा०महादेवी कमलावई नाम संवुत्ता, ततिओ तस्स चेव राइणो भिगुणाम पुरोहितो संवुत्तो, चउत्थो तस्स चेव पुरोहियस्स भारिया | 18 पुत्रयुगलं चूणौँ | संवुत्ता वासिट्ठी गोत्तेण जसा नाम । सो य भिगु अणवच्चो गाढं तप्पए अवच्चनिमित्तं, उवयाणए देवयाणि पुच्छइ नेमित्तिए । ते दोऽवि पुव्वभवगोवा देवभवे वट्टमाणा ओहिणा जाणिउं जहा अम्हे एयस्स भिगुस्स पुरोहियस्स पुत्ता भविस्सामो, तओ इषुकाराय समणरूवं काऊण उवनया भिगुसमी, भिगुणा सभारिएण वंदिया, सुहासणत्था य धम्मं कहेंति, तेहिं दोहिवि सावगवयाणि ॥२२॥ गहियाणि, पुरोहिएण भण्णति-भगवं! अम्हं अवच्चं होज्जति ?, साहूहि भण्णति-भविस्संति वो दुवे दारगा, ते य डहरगा चेव पव्वइस्संति, तेसिं तुम्भेहिं वाघाओ ण काययो पन्चयंताणं, ते सुबहुं जणं संबोहिस्सतित्ति भणिऊण पडिगया देवा, णातिचिरेण चइऊण य तस्स पुरोहियस्स भारियाए बासिट्ठीए दुये उदरे पच्चायाया, ततो पुरोहितो सभारितो नगराओ विणिग्गतो, पच्चंतगामे ठितो, तत्थेव सा माहिणी पसूया, दारगा जाया, तओ मा पव्वइस्संतित्तिकाउं मायावित्तेण वुग्गाहिज्जति-जहा एए| पवइयगा दिव्वरूवाइं घेत्तुं मारंति,पच्छा तेसि मंसं खायंति,तं मा तुम्भे कयाई एएसि अल्लियस्सह । अन्नया ते तमि गामे रमता बाहि निग्गया इओ य-अद्धाणपडिवण्णा साहू आगच्छन्ति,तयो ते दारगा साहू दट्टण भयभीता पलायंता एगमि वडपायचे आरूढा, साहुणी समावत्तीए गहियभत्तपाणा तमि बडपायवहिहे ठिया, मुहत्तं च वीसमिऊणं भुजिउं पयत्ता, ते वडारूढापासंति साभावियं भत्तपाणं,नस्थि INIमंसंतितओ चितिउं पयत्ता-कत्थ अम्हेहिं एयारिसाणि रूवाणि दिद्रपुवाणित्ति,जाई संभरिया,संबुद्धा,साहुणो वंदिउँ गया अम्मापिउस- II ॥२२१॥ मीवं,मायापितरं संबोहिऊण सह मायापितेण पव्वइया,देवी संबुद्धा.देवीए राया संबोहिओ,वाणिवि पव्वइयाणि,एवं ताणि छावि केवलणाणं पाविऊण णिव्वाणमुक्गयाणित्ति ।। णामणिफण्णो णिक्खेवो गतो. सुत्ताणुगमे सुत्तमुच्चारेयव्वं तं च इमं सुत्-'देवा भवित्ताण CAR- --CECARESC Arya ---
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy