________________
श्रीउत्तरा ॥४४१-३९७॥सिलोगो, 'पुरे भवंमी'त्ति अणंतरे भवे 'केयीत्ति तेसिं छण्हं जणाणं, पूर्यत इति पुरं, पुराण-चिरतणं, उसुआर नाम, पुत्रयोचूर्णी
| उसुकारपुरमित्यर्थः, 'स्वातं' प्रथितं समृद्धं बहिरन्तश्च सारेण सुरलोगसरिसं मुइन्न(त)त्तणेण, काणणुज्जाणवाविपुक्खरणीहिं देव- राग्योक्तिः १४
लोगरम्म,'सकम्मसेसेण ॥४४२-३९७॥ वृत्तं, 'सकम्मसेसेण'त्ति देवलोगाओ अवसिट्ठएण 'पुराकएणति पुव्वं कतेणं संजइषुकारीये
मेणं, कुलेसु मुदत्ते-उग्गे पसूया । उदत्ताई जाई जाईए कुलेण धणेण य, उक्तं च-"जाई इमाई कुलाइं भवन्ति-अड्ढाई दित्ताई०, ॥२२२॥ संसार एव भयं संसारभयं तस्स णिविण्णो, जहाय भोगे मातापित्रादयश्च 'जिणिंदमग्गों' णाम णाणदंसणचारित्ताणि, सरणं है।
पवना, अज्जु च्चुए गता इत्यर्थः, 'पुमत्तमागम्म कुमारयोधी०॥४४३-३९७।। वृत्तं, तत्थ पूर्वभवे धयंसया पुमत्तमागम्मति माणुस्स, देवलोग, देवलोगा पुण माणुस्संति, तमि माणुसे खेत्ते दोवि कुमारा तेसि पिता पुरोहितो, तस्स पत्तीवि जसा णामतो,
विच्छिण्णकित्ती-विशालकीर्ति, राया उसुयारो, ता देवी कमलावइत्ति । 'जाईजरामच्चु०॥४४४-३९८॥ वृत्तं, जायत इति जातिः, अजीर्यत इति जरा, जाती च जरा च जातिजरा, मृत्योर्भय २, अतस्तथा जातिजरया मृत्युभयेन च अभिभूतो लोको, बहिं विहारो
मोक्खो तस्स हेऊ णाणादीइ तम्मि अभिनिवेसितं, दित्तं, संसारचक्कं छव्विहं, तंजहा--जाती जरा सुहं दुक्खं जीवितं मरणं, तस्य विमोक्षार्थ, विपक्षमतं दृष्ट्वा कामतो ते सुविरत्ता, के ते१, उच्यते-'पियपुत्तगा०॥४४५-३९८॥ वृतं. परस्य हितः तथा 'सूचि-पत
पणं'ति, ण णिदाणोवहतं, सेसं कण्ठथं। 'ते कामभोगेसु०॥४४६.३९८॥ वृत्तं, कामा दुविहा-सदा रूवा य, भोगा तिविधा-गंधा पारसा फासा, 'ते' इति ते दारया असज्जमाणा, मणुस्सता ताव खलासवादी, दिवावि विधुला चयणधम्मा य, कथं ण सज्जति ?
॥२२ जेण मोक्खाभिकंखी, अत्यर्थं तीव्रा श्रद्धा, तातं उवागम्म इमं उदाहु- 'असासयं० ॥४४७-३९८॥ वृत्तं, शश्वद्भवतीति शाश्वत
CAKACROCHACCaM
CROR-CROCES