SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १४ SACSC श्रीउत्तरान शाश्वतं अशाश्वतं,अतो ते दहुँ हम इति मणुस्सभवे,विहरणं विहारः,मोगा इत्यर्थः,जतो भन्नति भोगभोगाइं जमाणो विहरति 5] 'बहुअंतराए' त्ति ते भोगा अंतरायबहुला, व्याध्यादिभिरुपद्रवविशेषः 'ण यदीहमायु' 'तम्हा' तस्मात् 'गिहसिन रइंहितोक्तिः लभामो' 'आमंतयामोत्ति आपुच्छणा, चरिस्सामो मोणं जताणि उपशमं करिष्यामः, मुणिभावो मौन, संयममित्यर्थः, इषुकारीये 'अहतायओ०॥४४८-३९९||वृत्तं, अथेत्यानन्तर्ये, तवस्स वाघायकर वयासी, सुक्खतो दरिसणओ य, जहा 'इमं वयं वेयविओ ॥२२३॥ वयंति, जहा न होई असुआण लोगों' इममिति प्रत्यक्षीकरणे 'वय' मिति वाम्, 'विद् ज्ञाने विदंति समिति वेदः, विऊर जाणगा, वेदं जाणंतीति वेदविदु, किं वदन्तिी-अथ अपुत्रस्य लोक एव नास्ति, तस्मात् 'अहिज्ज वेए.' ॥४४९-३९९।। वृत्तं, अ-* धीत्य वेदान् श्राद्धादिषु च भोजयित्वा विप्रं पुत्रांश्च जनयित्वा ताँश्च गृहेषु स्थापयित्वा, वीवाहयित्वेत्यर्थः, भोगाँश्च भुक्वा स्त्रीभिः सार्द्ध, पच्छा अंतकाले वणप्पावेस तावसादाणं एतत्प्रवेशस्तं प्रशस्तं प्रशस्यतो वा, नातो विपर्ययेनेति । 'सोअरिंगणा आयगुणिंधणेणं॥४५०-४०१।। वृत्तं, शोक एवाग्निः शोकाग्निः अतस्तेन शोकाग्निना, आत्मगुणा-रागादयः त एव च इंधनं 'मोहामिलापज्जलणाहिएणं' महाणगरदाहातोवि अधिअतरेण संतत्तभावो जस्स सव्वतो तप्पमाणं बहिरन्तश्च लोलुप्पमाणं लोलुप्पमानं भरणपोसणकुलसंताणेसु य तुन्भे भविस्सहत्ति, बहुधा-पुनः पुनः बहुं च-बहुप्पगारं । 'पुरोहियं तं कमसोगुणंतं ॥४५१-४०१वृत्तं, अधिज्जवेदादिएहिं जहक्कम कामओ गुणेहि सद्दादि भोच्चा सुतपदाणं च काउं, कुमारगा तस्स तं वयणं सुणिचा इदमुक्तवन्तः 'वेदा अधीता न भवंति ताणं' ॥४५२-४०१॥ वृत्तं, कस्माद् ?, हिंसकत्वात्, उक्तं च--'अकारण-4॥२२३॥ मधीयानो, ब्राह्मणस्तु युधिष्ठिरः। दुश्शीलेनाप्यधीयन्ते, शीलं तु मम रोचते ॥१॥ तथा--'शिल्पमध्ययनं नाम, वृत्तं ब्राह्मण -4% % %
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy