________________
I
श्रीउत्तरा०लक्षणम् । वृत्तस्थं ब्राह्मणं प्राहुनेंतरान् वेदजीवकान् ॥२॥" 'भुत्ता दिया णिति तमं तमेणं'ति अजिइंदिया हि भोजिठाकुमारोक्तिः चूणा (नमो) गरगो ततोविजं तमतमो तमि णिति, 'जाता य पुत्ता न भवंति ताणं' जहा- सहि पुत्तसहस्साई, सगरो किर मेदिाणं ।
पमोत्तूण सो समणो पव्वतितो, इह खलु पुत्ता ण ताणाए, को नाम ते अणुमन्निज्ज वाक्यं?, एतदुक्तं त्वया-अधीता(त्य) वेदा, जे इपुकारीये
यकामगुणा त एवंविधा खणमित्तसुक्खा ॥४५३-४०१॥ वृत्तं खणमिति कालः सो य सत्त उस्सासणीस्सासा एस थोवो एस एव खणो | ॥२२४॥ भन्नति, तावत्कालं सौख्यं विषयेषु, बहुकालदुक्खा, कामभोगासक्ता हि नरकेधूपपन्ना, अनेकानि पल्योपमानि सागरोपमाणित
* दुक्खमणुभवंतित्ति बहुकालदुक्खा, पगामदुक्खा पज्जत्तियदुक्खा, अणिकामसोक्खा ण णिकामं, अपर्याप्तसौख्या इत्यर्थः,
संसारसोक्रनस्स विपक्खभूता, प्रत्यनीकभूता इत्यर्थः, खाणी अणत्थाण उ कामभोगा, खनिः-आकरो य एकार्थं 'परि० C॥४५४-४०१॥ वृत्तं, परिव्वयंतित्ति याति यौवनं 'अणियत्तकामों' अणियत्तइच्छो 'अहो य रातो परितप्पमाणो परि-समंतात्,
सर्वतस्तापः परितापः, त्रिभिर्वा योगैः तापः परितापः, असंपत्तीए सदादीणं, अण्णप्पमत्तो आहारार्थ सु-भृशं मत्तो-मुच्छितो गिद्धे-गहिते अज्झोववन्ने, अथवा सरीरापत्यदारादिषु प्रसभं मुच्छितो, धणं-हिरण्णादि तं एसमाणे उपज्जिणमाणे उपज्जिए वा अपरिभुजिउंचव प्राप्नोति मृत्यु पुरिसा जरं च प्राप्नोति, पश्चान्न शक्नोति तदुपभोक्तुं, व्यर्थकमेवोपार्जनं भवति, अथवा एवं
परितप्पति'इमं च मे अत्यि० ॥४५५-४०१॥ वृत्तं, इमं च मे अस्थि सरीरे महिलाए, गृहोपभुज्जं वा, इमं च णत्धि,तो तं उव- 1॥२२॥ 11 जिणामि, इमं कत इमं करेमि, अथवा अच्छउ वा तं इमं अद्धकयं, इमं ताव करेमि, तंमि दरनिढविते तं चव, तं एवमेवमत्यर्थ
लालप्यमाणं हरतीति हरः, मृत्युरित्यर्थः, किंबाहिरा मृत्युना, नित्युच्यते, हरंतीति हरा:-व्याधयः मुहुत्तदिवससंवच्छरा वा आयु
SIRAHARASHTRA
NCRECRCinepatoCAREOCALC