SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा० चूर्णौ १४ इषुकारीये ॥२२५॥ हरंति, उक्तं च--किं तेसिं ण बीभेया आसकिसोरीहि सिग्वलग्गाणं । आयुबलमोडयाणं दिवसाणं आवडंताणं ? ॥ १ ॥ एवं णच्चा कहं पमातो करेन्वो धम्मेऽपि ता, 'घणं पभूतं ० ' ॥४५६-४०२।। वृत्तं कण्ठ्यं । कुमारगाह-'घणेण किं धम्मधुराहि० ।। ४५७-४०२।। बुतं, धम्मधुरा - संजमधुरा, सयणो पुन्नसंथुयादि, कामगुणा सद्दादि, उक्तं च- "छड्डेतूणं गम्मह सारं दारं च पुत्रदारं च । अतिणियपि सरीरं छड्डेउमवस्स गंतव्वं ॥ १ ॥” 'समणा भविस्सामु गुणोहधारी' गुणोहो- अट्ठारस सीलंगसहस्साणि घारंता 'बहिं विहारा अभिगम्म भि[हि]क्खं' बहिर्विहारे स्थित्वा भिक्खारा भविस्सामो, बहिर्विहारो णाम अप्पडिबद्धविहारोपि ता। आह-यदप्युक्तं प्राकू 'णिध्वाणमग्गस्स विपक्खभृता' प्रत्यनीकभृता तं निर्वाणमेव नास्ति, कुतः १, बंधाभावात् कथं बन्धो नास्ति १, जीवाभावात् कथं जीवो नास्ति', 'जहाय अग्गी अरणीउऽसंतो ० ' ।। ४५८-४०२ ॥ वृत्तं येन प्रकारेण यथा, अंगतीत्यग्निः, उत्तराणिसंयोगात् मध्यमानोऽभूत्वा सम्भवति, विद्यते उपलभ्यत इत्यर्थः, भूत्वा चोत्तरकालं न भवति, इत्येवं जीवोऽभूत्वा भवति, उक्तं च--' एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे वृकपदं ह्येतद्यद्वदन्ति बहुश्रुताः ॥ १ ॥ तथा क्षीरेऽपि कालान्तरपरिमाणात्, तथाऽनाथेय पुरुषप्रयत्नाच्च सर्विरुत्पद्यते अभूत्वा, उत्तरकालं च न भवति यथा, एवमात्माऽपि 'एवमेव जाता!' एवमवधारणे, जाता इति पुत्रा, सरीरंमि सत्ता समुच्छिस्संति अजसंघातवत्, णासतित्ति प्रलयमेति एवमात्मापि, एवं तैक (ल) मपि, एवमेव ह्यात्मा, तथाविधनाशोपलब्धौ भस्म विशुद्धं क्लेदात (प्रेक्षित) मिति, चित्तमात्र आत्मा, कुमारकावाहतुः, यदुक्तं- नास्त्यात्मा तदभावाच्च निर्वाणवैफल्यमिति, अत्रोच्यते--(अस्ति निर्वाणं) कुतः ?, स्वभावव्यवस्थितत्वात् इह यो भावः येन भावेन व्यव - स्थितः सोऽस्ति को दृष्टान्तः ?, यथा घटः स्वेन भावेन व्यवस्थितः तस्मात् स्वभावव्यवस्थानात् पश्यामः जीवोऽस्तीति, इतश्च नास्तिक पक्ष तत्खंडनं च ॥२२५॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy