SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ चूणों __ श्रीउत्तरा०जीवोऽस्ति, कुतः ?, प्राणापाननिमेषोन्मेषजीवनमनोगतेन्द्रियान्तराविकारसुखदुःखोपलब्धेः इत्यात्मनि एते भावा भवन्ति, को नास्तिक दृष्टान्तः?-यथा वायुः, शाखाभङ्गैः करणैरप्रत्यक्षोऽप्यस्मदादिभिरुपलभ्यते, तथा चात्मा प्राणापाननिमेषोन्मेषजीवनमनोगतेन्द्रि-16 पक्ष १४ । यांतरविकारसुखदुःखच्छाद्वेषप्रयत्नप्रभृतिभिः प्रत्यक्षरनुमीयते अस्ति स जीवो एषां भावानां कर्चेति, तस्मात् प्राणापाननिमेषो तत्खडनं च इषुकारीये न्मेषजीवनमनोगतीन्द्रियांतरविकारसुखदुःखोपलब्धीरपि पश्यामः, जीवोऽस्तीति, इतश्च जीवोऽस्ति, कुतः १, पूर्ववृत्तार्थस्मर||२२६॥ णात्, को दृष्टान्तः ?, यथा घटः पूर्ववृत्तस्मर्चा न भवति न च तथाऽऽत्मा, आत्मा हि इहलोकवृत्तानामर्थानां कश्चिच्च परलोक वृत्तानामप्यर्थानां जातिस्मर्ता भवति, तस्मात् पूर्ववृत्तस्मरणात् पश्यामः जीवोऽस्ति, यद्यस्तीति कथं निस्सरन् प्रविशन् वा नोपलभ्यते ?, उच्यते-'नोइंदियाग्गिज्झु० ॥४५९-४०३॥ वृत्तं, णोइंदियग्राह्यः, कथं नोइंदियग्राह्यः?, उच्यते, अमूर्तत्वात्, । नोइन्द्रियं मनः, मनश्चात्रैव, अतः स्वप्रत्यक्ष एवायमात्मा, कस्मात् ?, उच्यते-त्रैकाल्यकार्यव्यपदेशात्, तद्यथा-क(ज्ञातवानहं जानेऽहं ज्ञास्येऽहमिति योऽयं त्रिकालकार्यव्यपदेशहेतुः अहंप्रत्ययोऽयमानुमानिको न, नागमिकः, किं तर्हि १, स्वप्रत्यक्ष एवायं, अनेनैवात्मनां प्रतिपाद्यत्वात, नायमनात्मके घटादावुपलभ्यते, इहेन्द्रियातिरिक्तो विज्ञाता तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात्, यो हि तदुपरमेऽपि तदुपलब्धमनुस्मरति स तस्मात् अर्थान्तरमुपलब्धा दृष्टः, यथा-पंचवातायनोपलब्धार्थानुस्मा देवदत्त इति, | अतः णोइंदियगिज्यु अमुत्तभावादिति, अमूर्तत्वाच्च नित्यः, आह-आकाशस्येव नित्यस्यामूर्तस्य कथं जीवस्य बन्धो भवति ?, २२६।। उच्यते, 'अब्भत्थहेउं णिततस्स बंध' आत्मानं प्रति यद्वर्त्तते तदध्यात्म, तच्च रागद्वेषमोहमिथ्यादर्शनाविरतिप्रमादकपाययोगा!, 'हेउ'त्ति हेतुः कारणं तु, अपदेश:-निमित्तं, अस्मात् कारणात् नित्यत्वामृत्वसामान्येऽपि आकाशस्य सति वैशेषिको +ECOCOCCARCIA
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy