SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ चूणों इघुकारीये श्रीउत्तराधः अध्यात्मकृतो बन्धहेतुः जीवस्य संसारहेतुः, कथं बन्धमा :- 'जहा वयं धम्ममजाणमाणा॥४६०-४०३॥ वृत्तं, येन | आनत्यता | प्रकारेण यथा, वयमित्यात्मनिर्देशा, जैन धर्ममजानमानाः, पातयन्ति पासयति वा पापं रागद्वेषोदभवं साधषु उद्वेजननिमित्तकं ५ १४ पुरा- प्रथमं क्रियत इति कर्म अकार्षीत, ओरुज्झमाणा जं तुम्भेहिं धणियं समं लभता, परिरक्खिज्जंता साधु एलका (संपका) | तंणेव भुज्जीवि समायरामो पावं गिहवासे चरेंति, किमर्थ गृहवासे रतिं न लभही, तेति । अन्भाहयंमि॥४६१-४०३॥ ॥२२७॥ सिलोगो, वायुरादिद्वैतेणं, जहा मिगजूहं वाहेण अम्भाहयं-वागुराए परिक्खित्तं असोहणाणि पहरणाणि पडंति, तव्वध्यानि भूमीए वा पडंति, एवं अभ्याहते लोके गिहवासे न रमामो। पुरोहित आह-'केण अब्भाहओ लोओ' ॥४६२-४०४॥ सिलोगो, कण्ठ्यः, पुच्छाए कुमारकाह- 'मच्चुणभाहओ लोओ ॥४६३-४०४॥ वृत्तं, पुव्वद्धं कण्ठ्यं, अमोहा रयणी, किं दिवसतो ण मरति, उच्यते-लोकासिद्धं यन्मरतीति (रति) वाहरंती य, अहवा सो न दिवसे विणा (रत्तीए) तेण रत्ती भण्णति, अपच्छिमत्वाद्वा णियमा रची, कहं मारेती ?, उच्यते-जा जा वच्चइ रयणी ॥४६४-४०४॥ सिलोगो, 'जा जा' इति वीप्सा, सेसं कण्ठ्यं, 'जा जा वच्चहरयणी॥४६५-४०४॥सिलोगो, कण्ठ्यः । आह-सत्यमेतत, किन्तु, किंचिकालं(संवस) अतो एगट्ठा चेव पव्वयामो, उच्यते-'एगओ संवसित्ताणं॥४६६-४०५॥सिलोगो, 'एगतो' त्ति एगट्ठा, किंचिकालं संवसित्ताणं 'दुहओ'ति अम्हे दोवि जणाई 'संमत्तसंजुत'त्ति तुम्भ पज्जयं धम्म गहाय पच्छा जाया ! गमिस्सामो, अणियत्तवासी गामे एगरातीओ णगरे पंचरा ॥२२७॥ | तीयो भिक्खाहारा, आह-'जस्सऽत्थि मच्चुणा सक्खं०' ॥४६७-४०५॥ सिलोगो, 'जस्स'त्ति णिदेसे 'अथ' इति आमन्त्रणं, सख्यं-मित्रता, जस्स होज्ज मच्चुसक्खं दि8 तेणं, जस्स किल जमो मित्तो सो तेण णिज्जमाणो भणति-किंचिकालं सहर
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy