________________
कोजणो घेप्पति, जो वाजा साम्प्रतं, धम्मो समणधार देविंदचक्क है पडियज्जयामो० ॥४२८-४० किंचि' जं अम्हेहिं न भुत्ताय नव य अस्थि किंची, एवं
ब्राह्मणी प्रत्युक्ति
१४
श्रीउत्तरायवेक्खह, न य तेण उविक्खितं. वच्च जेहिं ता णिलुक्को जणो घेप्पति, जो वा जाणति अयरामरोऽहं सो हु कंखे सुए सिया' जहा चूर्णी । कन्नं जहामोत्ति 'अज्जेव धम्म पडियज्जयामो॥४६८-४०५||सिलोगो, अद्येव साम्प्रतं, धम्मो-समणधम्मो,पडिवज्जामो
अभ्युपगच्छामो, न पुणभुवगच्छामो संसार, अणागयं नेव य अस्थि किंचि जं अम्हेहिं न भुतपुव्वं अणंते संसारे देविंदचक्कइपुकारीये
चट्टित्तणे देवेसु, अथवा नास्ति मृत्योः कुत्रचिदगमः, न विद्यते किंचिदस्याज्ञातं, न भवति, अणागय नेव य अस्थि किंची, एवं ॥२२८॥
ज्ञात्वा श्रद्धाक्षेमं श्रेयःकिन्नो विणइत्तुरागं, रागो-ममत्तभावो, उक्तं च-"अयं णं भंते ! जीवे एगमेगस्स जीवस्स माइत्ताए पियत्ताए भाइत्ताए भगिणित्ताए पुत्तत्साए धूयत्ताए सुण्हताए भज्जत्ताए सुहिसयणसंबंधसंथुयत्ताए उववण्णपुचे, हंता गोयमा! असति अदुवा अणंतखुत्तो"त्ति । ततो तं पुरोहित पव्वज्जाभिमुखं स्थितं ज्ञात्वा तस्य बंभणी धम्मविग्धं करेति, ततो पुरोहितो भणति-'पहीणपुत्तस्स हु नस्थि वासो॥४६९-४०६॥सिलोगो, पहीणपुत्तस्स उ पत्थि वासो, गृहे इति वाक्यशेषः, वासिद्धि'ति आमन्त्रणं, भिक्षोः चर्या भिक्षुचर्या, भिक्खाचरियाकालो पुरश्चरणकाल इत्यर्थः, उक्तंच-'प्रथमे वयसि नाधीतं, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ॥१॥ दिट्ठतो जहा दारुस्स सहाओ छायं (थाj) सो तं सारक्खणं || सहायकृत्यं च कुर्वन्ति, छिन्नो हि गम्मा विणासं च पार्वति, तहेव वाहं थाणुभूतो, अन्नेवि दिट्ठता-'पंखाविहूणो व जहेव
पक्खी' ॥४७०-४०६॥ वृत्तं, पंखविहीणो पक्खी पलायणे ण समत्थो मज्जारादीहिं विणासं पावति, संगामे वा उवाढते भिच्च- 1 विहूणो राया सत्तूहिं णासिज्जति, सारो घणं, विवनसारो वणिज इव समुहमज्झे पोतविणासेण पहीणपुत्तोमि तहा अहंपि, माणी आह-सुसभिया०॥४७१-४०६॥सिलोगो, सु? संहिता सुसंहिता, सुसंस्कृता द्रव्यादिभिरुपकरणेहि कामगुणा:-शब्दादयः
OCHOTEACHECIR-CHACROREK
॥२२८॥
CHECEOk