________________
CAL
ब्राह्मणी प्रत्युक्तिः
एकारीये
उत्तराइमे इति ये साम्प्रतं गृहे वर्तन्ते, संपीडताः, सम्यक् पण्डिताः, अग्गरसानां सुखानां वराः प्रधानाः प्रभूता-बहुकाः, त एवंचूर्गों गुणजातीए भुंजामु ता कामगुणे पगामं, पज्जत्तिय काम, गमिस्सामु पहाणमग्गं पहाणमग्गो णाम झानदंसणचरिचाणि, १४
दसविधो वा समणधम्मो, पहाणं वा मग्गं पहाणमग, तीर्थकराणामित्यर्थः, पुरोहित आह. भुत्ता रसा॥४७२-४०७॥ वृत्तं, के
|ते भुत्ता, रसा भोगा इत्यर्थः, हे भवति जहाति तव यौवनमित्यर्थः, न असंजर्म, संजमा जीवियणिमित्वं पजहामि भोगे, २२९॥ | लाभं अलाभं च सुहं च दुक्खं संचिक्खमाणो सहमाण इत्यर्थः, करिस्सामि मोणं मुनिभावो मौनं, संयममित्यर्थः, माहणी
आह-'माहू तुमं॥४७३-४०७॥वृत्तं, मा पडिसेधे,ह पूरणे, समणो सोदरिया भाताति कामभोगा (वा) जुन्नो व हंसोणदीए | पडिसायं गतुं अचायंतो अणुसोतमेव गच्छति, एवं तुमंपि दुरणुचरसंजमभारवहणअसमत्थो भायादीणं भोगाणं वा सुमरिहिसि, अतो 'भुजाहि' कण्ठयं, पुरोहित आह-जहा य भोई०॥४७४-४०८॥ वृत्तं, येन प्रकारेण यथा हे भोती! 'तनुज' तनुः-शरीरं भुजा| भ्यां गच्छतीति भुजङ्गः 'निम्मोअणि' कंचुकं हिच्चा' छईत्ता 'पलाइ' गच्छति, मुत्तिति णिरवेक्खो, अपडिबद्ध इत्यर्थः, का 'एमए'त्ति एवमेते भुजङ्गवत् 'जाया' इति पुत्रा 'पयहंति भोए' अत्यर्थ चयंति पयहंति, तेऽहं कहं नाणुगमिस्समिक्को, |एगो रागद्दोसरहितो अहं सयणादी अवहाय, कहं ता अहं एगो अच्चाहामि?, 'छिदित्तु जालं०॥४७५.४०९॥ वृत्तं,जालं मच्छ| जालं अपलं दुब्बलमितियावत रोहिता मच्छा, एवं वयं मोहजालं छिदित्तु धरि वहति धर्यः संयमधुरावहणसीला तपांसि उदा-1 राणि-उत्तमानि वीरास्तपेश्वराः भिक्षोश्चरिया भिक्खुचरिया अतो तं धीरा हु भिक्खायरियं चरंति, 'एवमेए'त्ति पुत्चेसु संजमणिद्वितमतीसु 'नहे व कुंचा०॥४७६४०९॥वृत्तं, णभे-आकासे कोंचाण पंतीओ आगच्छंतीओ तताओ-वितताओ दलेत्तु-1
TECIRCRA%-50%
॥२२९॥
-%A4