SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ (कारीये कर २३०॥ उत्तरा०छिंदत्तु वोलेत्तु(न्ति)एवं सति पुत्ता य'कण्ठ्यं । सव्वाई 'पुरोहितं तं ससुयं॥४७७४०९॥वृत्तं, पुन्बद्धं कण्ठथ,कुडुंबसारो हिरण्णा- राज्ञीकृत चूर्णी दि विउलं-बहुगं उत्तम--पहाणं, अन्नभोगेहिंतो तं राया गेण्हिउमारद्धो, पच्छा तेवि अभिक्ख-पुणो पुणो, सम्म उवाय समुवाय, उपदेशः किमुवाच ?, उच्यते-'वंतासी पुरिसोरागं०॥४७८-४०९॥ वृत्तं, वंतं असिउं शीलं यस्यासौ वन्ताशी, पुरिसो उक्तार्थः, हे राजन् ! ण सोहति पसंसितो, कहं वंतासी भवति?,जेण माहणेण परिच्चत्तं धणं,कण्ठ्या सव्वं जगंजइ तुहंतव).'॥४७९-४०९॥ | सिलोगो, कण्ठ्यः , णवरंणेव ताणाय तं तवत्ति परलोए, उक्तंच-'अत्थेण णंदराया ण ताइओ गोहणेण कुइअन्नो । धन्नेण तिलय-14 | सेट्टी पुत्तेहिं न ताइओ सगरो ॥ १॥ किंच-'मरिहीस रागं! जया०॥४८०-४०९|| सिलोगो, अवस्स यदा तदा दिवा रात्री* | वा, उक्तंच-'धुवं उर्दू तणं कद्दु धुवभिन्न मट्टियामयं भाणं । जातस्स धुवं मरणं तरह हितमप्पणो काउं॥१॥ मनो रमयन्तीति मनोरमाः, कामगुणा सद्दादयो, अत्यर्थं जहाय-पहाय, ण ते अणुगच्छतित्ति भणितं होति । 'इ(ए)को हु धम्मो नरदेव! ताणं' | एक्को-रागदोसरहितो, अथवा स एव एक्को धम्मो, नराणं देव नरदेव ! ताणं भवति, नान्यः कश्चित्ताणं भवति स्वजनादि, एवं स्वजनधनादि असरणादि गाउं 'णाहं रमे पक्षिणि पंजरे वा०॥४८१-४११।। वृत्तं, पंजरो दुक्खभूतो, एवं संसारो दुक्खभूतो, हसताणं छिदिउं चरिसामि मोणं, मुनिमावो मौन, संजममित्यर्थः, किंचणं दवे भावे य, दव्वकिंचणं हिरण्णादि, भावकिंचण कोहादि, 'उज्जुकडा' अमायी, णिरामिसा अहिरण्णसुवष्णिया, परिग्गहारंभकतेसु दोसेसु णियत्तचात, 'व्यग्गिणा जहा रणे०॥४८२ ।। सिलोगो, पुन्बद्धं कण्ठ्यं, अन्ने सत्ता पमोयंति एरिसंजति वाहादयो, दोसं गच्छति जे तत्थ डझंति, सत्ता रागद्वेषक्सगा संतो, दह्यमानेषु, 'एवमेव वयं मूढा०॥४८३-४११। सिलोगो,कण्ठ्यः । भोगे भु(भो)च्चा ॥४८४-४११॥
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy