________________
राज्ञीकृत श्रीउत्तरासिलोगो, भोगान् भुक्त्वा इदाणिं वमित्ता-छड्डेता लहु-वातो बाह्ये भूता लहुभूता, जहा सो वातो अप्पडिबद्धो सदा गच्छत्येव ।
का उपदेशः चूर्णौ एवं अप्पडिबद्धविहारिणो आमोदमाणा मुदहरा, सो संजमे गदि मन्नति, दिया इति दो वारा जाता द्विजाः, पक्षिण इत्यर्थः, १४
| एक्कासं अण्डजत्वेन पच्छा अण्डयं भित्त्वा जायते पक्षिणो, कामतः, कामति स्वेच्छया इत्यर्थः, एवं लहुभूतविहारिणो आमोद
| इपुकारायला माणा विहग इव विप्पमुक्का जणं २ दिसं इच्छंति ते तण्णं दिसं अप्पडिबद्धा गच्छंति-'इमे यलद्धा फंदतिः॥४८५-४११॥
सिलोगो, 'इमे' इति प्रत्यक्ष लद्धा-प्राप्ताः, के ते?, शब्दादयो विषयाः, फंदंतीति(फंदा)चला-अणिच्चा, मम इति आत्मनिर्देशः, हस्थपत्ता, अज्ज इति आमन्त्रणं अथवा अज्ज दिवसे संपदुपपेता, वयं च सत्ता एतेसु कामेसु चलासु, एते असासए, णिवाणं, छड्डिहामो जहा इमेहिं छड्डिता । स्यात् किमर्थ छडिजंति', उच्यते-'सामिसंकुललं दिस्सा ॥४८३-४११॥सिलोगो, सह
आमिसेण सामिसो, कुललो-गिद्धो सउलिया वा, मंसीपेसीए गहिताए अन्नाहिं सउलियाहि वाहिज्जंति, चत्तए ण वाहिज्जंति, | अतो 'आर्भिसंसव्वमुज्झित्ता' कण्ठ्यः । "गिद्धोवमे यणच्चा०॥४८७-४११॥सिलोगो, गिद्धेण वा उवमा जेसि कामाणं ते इमे | गिद्धोवमा, जहा सो गिद्धो सामिसो वावज्जति, णिरामिसोण वावज्जति, कामभोगसंपन्नो तद्वितनिमित्तं वा धिज्जातिदाईयादीहिं, अतो गिद्धोवमे भोगे णच्चाणं, संसारं वड्डेतित्ति संसारवड्वणे, 'उरगो सुवण्णपासिव्व' उरण गच्छतीति उरगः, सप्पो-सुवण्णो गरुडो उरओ तस्स पासे, अब्भासे समीपे इत्यर्थः, संकमाणो-बीहमाणो तj-मंदं चरति, एवं विसयकसाएसु तणु अंब(संच)रे 'नागुब्व(नागोवा) बंधणं छित्ता॥४८८-४११।। सिलोगो,जहा हत्थी वारीतो बंधणाई छत्ता वसहिं अप्पणो वए, तस्स वसहिं | अडवी, वनमित्यर्थः, एवं सद्धं वसहिं वए 'इति'ति यदुक्तं 'एतं पत्थं' एतत् पथ्यं, यत् स्नेहपासं छेत्ता, हे महाराय ! उसु.