SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 645615 चूणों उत्तरा आ रत्ति मे सुतं, इति उपप्रदर्शनार्थे 'मे' इति मया श्रुतं, ज्ञातमित्यर्थः, किमुक्तं भवति ?-नाग इव स्नेहबन्धनं छित्त्वा आत्मान राज्ञीकृत ५ सद्धं वसहिं नय, एतत् पथ्यं हे महाराजा', एतत् मया श्रुतं साधुसमीपे । 'चइत्ता विपुलं रज्जं०१।४८९-४११॥सिलोगो, स्यया उपदेशः [कारी विपुलं-विस्तीर्ण राष्ट्र-राज, काम्यंत इति कामाः, प्रार्थ्यन्त इत्यर्थः, भुज्यत इति भोगाः, अतस्ते भोगा दुःखं त्यज्यन्त इति दुस्त्यजाः, णिव्विसया-सदादिविसयरहिया णिरामिसा-धणामिसेण रहिता निण्णेहा-पुत्तदाराइसु णिम्ममत्ता णिपडिરાપ્તિ ग्गहा दुपदादिसु । 'सम्मं धम्मं वियाणित्ता ॥४९०-४११॥ सिलोगो, 'सम्म' जहावस्थितं संसारे सम्भावो धम्मो तं सम्म वियाणिचा जहा कामभोगा सयणधणादि वा न परित्राणाय अतो चिच्चा कामगुणे बरे, वरे-प्रधाने, तवं परिगृह्य इत्यर्थः, | प्रकर्षण गृह्य प्रगृह्य, 'अहखातं ति यथा ख्यातं तथा प्ररूपितं, अथवा कामं वीतरागचरितमित्यर्थः, घोरं-भयानक, कातराणां दुरनुचरं, घोरो परक्कमो जेसिं ते घोरपरक्कमा, दुरनुचरपराक्रमा इत्यर्थः। एवं ते कमसो बुद्धा॥४९१-४११॥ सिलोगो, एवमनेन प्रकारेण कमसो-परिवाडीए बुद्धा संबुद्धा सव्वे-छावि जणा धम्मपरायणा-धर्मोट्ठाता 'जम्ममच्चुभउब्विग्गा' जननं जन्म, मरणं मृत्युः जन्मश्च मृत्युश्च जन्ममृत्यू तावेव भयं जन्ममृत्युभयं तस्स, भयस्सुब्बिग्नो भीतो-त्रस्तः दुरनुचर: 'दुखस्संतगवेसिणो' दुक्खस्स अंतो-मोक्खो तं गवसंति मार्गतीत्यर्थः,'सासणि विगतः॥४९२-४११।। सिलोगो, शासु अनुशिष्टौ' शास्तीति शासनं, विगतमोहो-केवलणाणी तेसिं सासणे 'पुचि भावणाभाविया' पुन्वभवे संजमवासणाए माविता, विससिता इत्यर्थः, पुन्वद्धं कण्ठथं । इदाणिं तेसिं णामुक्कित्तणा किज्जइ-राया सहदेवीए.॥४६३-४११॥ सिलोगो, राया उसुयारो णाम || ।।२३२॥ सह कमलावतीए महादेवीए, माहणो भिगू पुरोहितो, माहणी जसा, ते य दारगा, सव्वेवि एते परिणिबुता,निव्वाणं निर्वृतिः,परि SANA
SR No.600170
Book TitleUttaradhyayanasutra Curni
Original Sutra AuthorDevvachak
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year
Total Pages290
LanguageSanskrit
ClassificationManuscript, Agam, Canon, & agam_uttaradhyayan
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy