________________
श्रीउत्तरा० चूर्णौ १३ चित्र
संभूतीयं
॥२१८॥
संसरमाणो दुक्खभाषणं भवति, एगग्गहणे तज्जातीयग्गहणं, एवं भोगे सुवि गंधरसफासेसु सज्जमाणो परंमि य पदुस्तो मूढचाए कम्ममादियति, ततो जाइजरामरणबहुलं संसारं परियद्वृति, तेण दुहावहा कामभोगा परिच्चयितव्वा सेयत्थिणा || 'नरिंद ! जाती० ॥४२३-३८८ ॥ वृत्तं, नरिंद इति तस्सेवामंतणं हे नरिंद !, जाती अधमा णाम सव्वजहण्णा, शुनः पचतीति श्रपाकाः, 'दुहतो 'ति दोऽवि जणा गता आसीत्, पच्छद्धं कण्ठ्यं, 'सोवागनिवेसणाणि'त्ति सोवागघराणि । 'तीसे अईइह उ | पावियाए० ॥४२४-३८८ || वृत्तं कण्ठ्यम् । 'सो दाणि सिं राय ! महाणुभागो० ||४२५|| वृत्तं, 'सो दाणि 'त्ति स भगवान् पुरा सम्भूतः अणगारो आसीत् 'दाणिं सि राय ! महाणुभागो' कण्ठ्चानि वाक्यानि तत्पुनरपि एताई जहित्तु भोगाई असासयाई, आदाणमेचं अणुचिंतयाहि, अथवा आदाणहेउं अभिणिक्खमाहि, आदाणं णाम चारितं, तद्धेतुं अभिणिक्खमाहि । 'इह जीविए राय० ॥ ४२६-३८९॥ वृत्तं पुत्रद्धं कण्ठ्यं, 'से सोअई मच्कुमुहोबणीए' मरणं मृत्युः खन्यते वा तत् खनंति वा तमिति, मृत्योर्मुखमुपनीतः, सेसं कण्ठ्य 'जहेह सीहो० ॥ ४२७-३८९॥ वृत्तं येन प्रकारेण यथा, 'इहे 'ति इह मनुष्यलोके, प्रियते इति मृगः, हि(त्रि) यमाणो न सिंहाय अलं तद्वद्वयमपि न मृत्यवे अलं येऽपि वा मात्राद्या ज्ञातयः तेऽपि भतस्स कालमि तं सहरा भवति, अंशो नाम दुःखभागः तमस्य न हरन्ति, अहवा स्वजीवितांशेन ण तं मतं धारयति । 'न तस्स दुक्खं० ॥४२८-३८९।। वृत्तं कण्ठ्यं स तान् बन्धून् विक्रोशतो हित्वा 'चिच्चा दुपयं च चउप्पयं च०' ॥ ४२९ ॥ वृत्तं कण्ठयं, 'तं इक्कगं तुच्छसरीरगं०' ॥४३०-३९०॥ वृत्तं, तुच्छं णाम शून्यमित्यर्थः, केन तुच्छं ?, जीवेन, रहितमित्यर्थः, चीयत इति चितिका, 'भज्जा य पुत्तावि य नायओ य' कण्ठ्यं, 'दायारमन्नं अणुसंकमंति' ददातीति दाता, य एषां तद्विहीनानां वृत्तिं ददाति, सोगो वा
राज्ञेउपदेशः
॥२१८॥