________________
सस्थानानि
IM
+-*-
श्रीउत्तरा० मेण य' गाहा (५०-३०) ओपसमिकः क्षायिका क्षायोपसामिकः पारिणामिको य अप्पितो वा भवति तदा आत्मनि प्रत्यवसेयः,
चूर्णी एतेसु चउसीव आत्मसंयोगो भवति, एते हि जीवगया भवति-एतेसु भावेसु जीवो अणण्णो भवति, तदात्मक इत्यर्थः। अनर्पित. १विनया
स्तु भाव एव, 'जो सन्निवादितो खलु' गाहा (५१-३४ ) जो सन्निवाइतो भावो उदयियवजितो भवति तत्थेव सण्णिवादी] ध्ययने
चउण्हं भावाणं दुगसंजोगेणं तिगसंजोगेण चउक्कसंजोगेण एक्कारस भंगा भवंति, तत्थ छ दुगसंजोगे चतारि तिगसंजोगे ॥२३॥ |एक्को चउक्कसंजोगे एते एक्कार संजोगा भवंति, एसोवि अत्तसंजोग एव, गतो अत्तसंजोगो। पाधसंयोगो नाम 'लेसा|
कसाय बंदण' गाहा ( ५२-३४ ) यदा औदयिका लेस्याः कषाया वेदनं वेदो अज्ञान मिथ्यात्वं च आर्पितं भवति तदा अनात्मकमिति प्रत्यवसेयः, किमुक्तं भवति ?- कर्मपुद्गलोदयादेतानि भवन्ति, अनर्पितस्तु भाव एवौदयिका, उक्तो बाह्य अभ्यन्तरश्च
भावसंयोगः तदुभयसंयोगो इमो-'नो मनिवाओ खलु' गाहा (५३-३५) सच्चे ओदयिकं अमुंचमाना संजोगा कायन्वा, तत्थ * दुगसंजोगा ओदयिक अमुंचमाणेण चत्तारि तियसंजोगा छ चउक्कसंयोगा चत्तारि एगो पंचसंयोगे, एवं औदयिकभावं
अमुंचमाणेण पचरस संयोगा भवंति 'वितिओवि आदेसो' गाहा (५४-३५) अयमपरः किल आदेशः, भावसंजोगो तिविधो-अत्त. संजोगो परसंजोगो तदुभयसंजोगो, 'ओदयिय' गाहा (५५-३६ ) तत्रात्मना पडू भावाः संबध्यन्ते, जहा ओदयियो मणुस्सो स एव उवसंतकसाओ, स एव खीणदंसणमोहणीओ, स एव खओवसमसुत्तनाणी, पारिणामिओ जीवो, अयमात्मसंयोगोऽभ्यन्तर इत्यर्थः, बाह्यसंयोगसु 'णामंमिय' गाहा (५६-३७) इह नामिनो नाम्ना सह संयोगो भवति यथा देवदत्त इति, द्रव्यादिभिश्च बाह्यसंयोगो भवति यथा दंडसंयोगादंडी, क्षेत्रेण आकाशेन सह संयोगः ग्रामेण नगरेण वा इत्यादि, काले दिवसादिना,
*
*
%
॥२३॥
%