________________
CG
चूर्णी
ARRIEO
श्रीउत्तराभावेण उ संजोगः अंतर एव, नहि भावो भाविनोऽर्थान्तरभूतो भवति, मा भूदभावप्रसंगा, तदुभयसंजोगो दवेण कोधी दंडी
४ संस्थानानि क्रोधी मुकुटीत्येवमादि, तथा क्षेत्रण क्रोधी मालवकः क्रोधी सौराष्ट्रक इत्यादि, कालेनापि क्रोधी वासंतिक इत्यादि, अयमन्योऽ१ विनयाध्ययने
|पि बाह्य एव परस्परं संयोगो भवति, 'आयरियसीस' गाहा(५७-३७) यथा आयरियस्स सिस्सेण सद्धिं संयोगः, असावपि बाह्य-|
संयोगो भवति, आयरिया इत्युक्ते अवश्यंशिष्येण तदितरेण भवितव्यं यस्यासावाचार्य इति, तथा शिष्य इत्युक्ते अवश्यमाचार्येण ॥२४॥ भवितव्यं, आह-कीदृशोऽसावाचार्यः शिष्यो वेति?, उच्यते-'आयरिओ तारिसओ' गाहा(५९-३९) किमुक्तं भवति?-आयरिओ
तारिसो जारिसा आयरिया भवंती, आयरियगुणेहिं उबवेओ यथाचार्यः स्वगुणमाहात्म्ययुक्तः तादृशः, शिष्योऽपि तत्तद्गुणसदृशः, यथा पुत्र इत्युक्ते अवश्यमेव तस्य पित्रा भाव्यं, तथा पितेत्युक्ते अवश्यं पुत्रेण भाव्यं यस्य सो पिता, एवं मातापुत्रयोमातादुहित्रोः15 तथा भार्यापत्योः, एवं शीतोष्णयोः, शीतमित्युक्तं अवश्यमुष्णे संप्रत्ययो भवति, एवं तमउद्योतयोछायाऽऽतपयोः, ' एवं णाण' गाहा (१६-४०) तथा ज्ञानमित्युक्ते अवश्य ज्ञानस्य ज्ञेयेन वा साई संयोगो भवति, तथा चरणमित्युक्ते चरणमाभाव्यं स्वमित्यर्थः, न ज्ञानी ज्ञानादन्यो भवति, यद्यन्यस्तस्मादज्ञानी स्यात् , तथा चरणादपि यदाऽन्यः स्यात् तेन न चारित्री स्यात्, तस्माच्चरणचरणिनोरेकत्वं, तेणेवेस अभ्यन्तरसंयोग एव, न वाह्यः, तथा ज्ञातु निना सह संबंधो भवति, ज्ञानस्य च झेयेन ॥२४॥ | उभयसंबंधो भवति, एवं चारित्रेणाऽपि, तथा स्वामित्वेऽपि ममैष स्वामी, अथवा स्वामित्वेनोभयसंयोगो भवति, ममैष दासस्य
(स्वामी) एष च मम पितुः पुत्रः मम कुलाम्यन्तर इति, एप संयोग उभयसंबंधो भवति । 'पच्चयतो य बहुविहो' गाहा ॥ ला(६०.४१) प्रतीयतेऽनेनार्थ इति प्रत्ययः, ज्ञायत इत्यर्थः, सच बहुविधः, तद्यथा-घटं प्रतीत्य घटनानमेवमादीनि प्रत्यय
SSC
)
---
ES
%