________________
A
श्रीउत्तराम ज्ञानानि भवन्ति, आह-यद्येवं घटं प्रतीत्य घटज्ञानं पटं प्रतीत्य पटनानं तेन किं प्राप्ती, जिनस्यापि तत्प्रत्ययपूर्वकमेव ज्ञानं संस्थानानि
भवति, मा भृदप्रत्ययं, उच्यते, यदवोचस्त्वं यथा प्रतीत्यप्रत्ययतो ज्ञानं भवति नाप्रत्ययमिति तेन तस्यापि भवतीत्यत्र ब्रूमा, १विनया
| असदेवत् , कस्माद, सिद्धान्तापरिक्षानात, यद्यतत्प्रत्ययपूर्व ज्ञानं एतद्धि छमस्थानां, जिना हि भगवंतः सर्वज्ञाः सर्वदर्शिनः ध्ययने
भिन्नतमस्काः, तेषां हि निवर्तितप्रत्ययं ज्ञानं, तेषां माहात्म्य विभूतिरेषा भगवतो निरावस्णस्य सर्वभावावभासकं ज्ञानं भवति, ॥२५॥ अन्यच्च-केवलिनस्तु केवलज्ञाननिवर्तितप्रत्ययं, एकप्रकारमेव, यस्मादेकं केवलज्ञानमिति, अथ एकेन हस्तेन बहवः पटा गृ
धन्ते, न तेषामेकत्वं, एवमेकेन केवलज्ञानेनानन्ता भावा एककाले गृह्यन्ते, न च तेषामेकत्वं भवतीति । देहा य बद्धमुक्का अभि
तरसंजोगो भवति, तत्थ अम्भितरं कम्मगं वाहिरं ओरालियं, जाणि संपयं सरीराणि चद्धवाणि सो अम्भितरसंजोगो, जाणि मुक्काणि र सो बाहिरसंजोगो, एवं मातिपितिसुतातिसु जेसु संपदं वद्दति ते अत्तसंयोगा, जे अतिकता ते परसंयोया भवंति, 'संबंधण
संजोगो' गाहा (६१-४२) पुवकम्मेहिं संबद्धस्स कसायस्स जीवस्स जो अभिणवेहि सह कम्मेहिं बंधो भवति सो संब-II | घणसंजोगो भवति, जेहिं भगवंतो विदितसपरा छिन्ना, ण हि बंधणा ते तेसिं भगवंताणं कोति पडिंबंधहेऊ विज्जति, तथा 51 प्रभुत्वादुत्पद्यते ममेदमिति अहमस्य स्वामी, अप्रभोरुत्पद्यते स्थानाद्यपि स्वामिसंबंधन ममीकरति, एवमेतत्परिचिन्त्यमानं
॥२५॥ यस्य हि ममेदमिति भवति तस्य संबंधनसंयोगसंबंधो बहुमतो, नान्येषामपि, 'संबंधण' गाहा ( ६२-४४) यश्च संबंधन
संयोगाभिलापः एष संसारहेतुको भवति, अनुत्तरवासश्च भवति, तच्छेत्तुमुद्यताः साधवः, अतः अस्माद्भावसंयोगाद्विप्रमुक्ता इति & संबंधणसंयोगो भणितो, इतरेतरसंयोगोय गतो। इदाणि खेत्तकालभावसंजोगो भन्नति-तत्थ गाहा-संघघणसंजोगे
% A
5