________________
श्रीउत्तरा
चूणों १ विनयाध्ययने
ard
॥२६॥
| खेतादीण विभास जा भणिया । खत्ताइसु संजोगो सोचेव विभासितव्वोतु (६४-४३) अथवाऽऽकाशप्रदेशैः साईविनीतेतरसंयुज्जमाने इतरेतरसंजोगो भवति , सेसं यथा सम्बन्धणसंजोग खेत्तादी भणिता तथा विभाषितम्या:
लक्षणानि एष संयोगः, अस्मात्संयोगाद्विप्रमुक्तस्य विशेषेण प्रमुक्तो विप्रमुक्तोऽतस्तस्य, संयोगात् विप्पमुक्कस्स, न गच्छंतीत्यगा- वृक्षा इत्यर्थः, अगैः कृतमागारं गृहमित्यर्थः नास्य आगारं विद्यत इत्यनगारः, अतस्तस्य अणगारस्स, भिक्खणसीलो भिक्बू, भिक्खुग्गहणं मिगचारियापवित्ताणं दब्बअणगाराण वुदासत्थं, ते हि दव्वअणकारत्ति विगत्तिजण भिक्खयो भवंति, निदानोपहतबालतपःकर्मभिरदत्तजीवितत्वात् अप्रासुकाहारकत्वान्न भिक्षवः,अथवा अनगार एव भिक्खुःअतस्तस्य अणगारस्स भिक्खुणो, 'विणयंति' विनयंति चाष्टप्रकारं कर्म विनयः, 'प्रादुः प्रकाशने' उक्तं हि-"प्रादुरासीत् मुनिः सिद्धस्तस्मिन्नृपति चेन्मति ( जन्मनि )" तथा पाउकरणं दुविहं- पागडकरणं पगासकरणं च ' आणुपुवी सुणेह मे' आनुपूर्व्यनुक्रमः, परिपाटीत्यर्थः, | यथोपदिष्ट यथा कार्य यथा क्रमः सो वा, तथा पठ्यते च 'आणुपुचि सुणेह मे ॥१॥ स्यान्मतिः कथं विनीतो भवति ?, उच्यते-' आणाणिद्देसकरे ' सिलोगो (२ सू०४४ ) आज्ञाप्यतेज्नया यस्य आज्ञा, निर्देशनं निर्देशः, आजैव निर्देशः, अथवा आज्ञा-सूत्रोपदेशः, तथा निर्देशस्तु तदविरुद्ध गुरुवचनं, आज्ञानिर्देशं करोतीति आणाणिद्देसकरो, गुरुरेव गुरुः तस्स गुरुणो, उपपतनमुपपातः, शुश्रूषाकरणमित्यर्थः, "इंगिताकारसंपन्नो' इगितमेव आकारः इहिताकारः, अथवा इङ्गितं कीपतमित्यर्थः, | तद्यथा-शिरकंपो भ्रूहस्तक्षेपो वा, आकृतिराकारः, तथा 'नेत्रवक्त्रविकाराभ्यां, गृह्यतेऽन्तर्गतं मनः' अथवाऽगंतुगमागारं
॥२६॥ चेति सोत्तुमाकार, वेत्तुमाकार, जहा ‘अवलोयणं दिसाणं वियंभणं साडगस्स संठवणं । आसणसिढिलीकरण
*%ACCE-C